पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धता कोपरी तु कलायामौ प्रकोष्ठोऽष्टादशाङ्गुलैः । साशैस्तलायामः पडशमध्यमायता || १७ || तर्जानामे शरांशैः स्तां भागौद् ज्येष्ठाकनिष्ठिके । ज्येष्ठादिकाङ्गुलिव्यासो नन्दर्ष्यष्टषिषड्यवैः ॥ ६८ ॥ - स्वामव्यासे त्रिभक्ते द्वावंशौं +नखविस्तृतिः । अतो यवाधिकं दैर्ध्य तलव्यासो रसांशतः ॥ ६९ ॥ घनं तलस्य कल्या मणिबन्धप्रकोष्ठयोः । मध्यकोर्परबाहोश्च त्रिवदेपुरसस्ततम् ॥ ७० ॥ रुद्रमात्रैर्मुखन्यासो मौवा सप्ताङ्गुलैस्तता । बाहुमूलस्य जान्वोश्च व्यासः सप्तांशतस्ततिः ॥ ७१ ॥ कक्षान्तरस्यात्यष्टयंशैर्नन्दांशैः स्वनविस्तृतिः । तयोस्तदर्घमुत्सेधश्चूचुके तु त्रिमात्रक ॥ ७२ ॥ अर्धाशितः स्तनाक्ष: स्यात् तदुच्चं द्वियवं स्मृतम् । स्तनाघोऽतिजगत्यंशमध्ये रुद्राङ्गुलैस्ततिः ॥ ७३ ॥ श्रोोणः कृत्यंशविस्तारा सङ्कृत्यशः कटिस्तता | ऊर्वोर्व्यासस्तु सूर्याशैर्जामध्ये षडंशकैः ॥ ७४ नलका भागविस्तारा त्वक्षगुल्फौ शराङ्गुलैः । पाणिव्यासोन्नतिर्भागात् तलमध्याप्रयोरपि ॥ ७५ ॥ व्यासः स्याच्छरषण्मात्रैज्येष्ठोच्चं भागतो भवेत् । तत्समा तर्जनी मध्या सार्धरामानुलायता ।। ७६ ।। त्रिमात्रानामिका सायकुला स्यात् कनिष्ठिका | रसर्विसाधर्षिवसुविकारयवविस्तृताः ।। ७७ ।। पादाङ्गुल्यः कनिष्ठाद्याः स्वव्यासार्धतता बखाः । तत्पादोनायता वृत्ता उन्नतामा मनाक् च ते ॥ ७८ ।। स्यात् केशान्ताद् ध्रुवोः सूत्रं सपादकलया ततम् । पुटादषोऽङ्गुलादास्यं गोज्यायामस्तदर्धतः ॥ ७९ ॥ 'ग' क. पाठः, २. 'शोनख' ख. पाठः. [क्रियापद : १.