पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१४ ईशानशिवगुरुदेवपड़तौ कुञ्चितो वामपादः स्याद् वामात्रै तस्य पार्वती ।.. अतः परं तु यत् सर्वे प्राग्वदून कल्पयेत् ॥ ५९ ॥ अर्धनारीश्वरलक्षणम् । अथ पाशुपतस्यापि चन्द्रशेखरवत् स्थितिः । त्र्यक्षश्चतुर्भुजो रौद्र ऊर्ध्वकेशो बृहत्तनुः ॥ ६० ॥ साक्षमाला त्रिशूलोर्ध्वकरः सवरदाभयः | पाशुपतलक्षणम् । कङ्काला गमनोधुक्तश्चाक्रान्तमणिपादुकः ॥ ६१ ॥ अर्धर्जुवदनो ढक्कावाद्योयतकरद्वयः । दक्षिणापरहस्तेन मृगपोताननं स्पृशन् ॥ ६२ ॥ प्रोतप्रेतास्थिकङ्कालं शूलं वामेन धारयन् । भिक्षापात्रं तु शिरसा वहद्भुतपुरोगतः ॥ ६३ ॥ तथा मदनसमूढाः कार्याः स्युर्मुनियोषितः । च्छत्रचामरकरगण । चैवानुयायिनः ॥ ६ ॥ कङ्काललक्षणम् । ऋज्वागतः स्याद्धर्यर्षः समपा॑दद्वयस्थितिः । ऊर्जाश्रितो वामकरः सांभयो दक्षिणो भवेत् ॥ ६५ ॥ तथैव परहस्तौ द्वौ टङ्कशङ्खविभूषितौ । वामत स्यात् किरीटा कपर्धेि च दक्षिणे ॥ ६६ ॥ "हर्यक्रवत् स्याद् वामाघे दक्षिणार्धे हरःङ्गवत् । यथा रम्या तथा कार्या ह्येका मूर्तिहरीशयोः ॥ ६७ ।। हरिहरलक्षणम् । समभङ्गवदेव स्यात् सूत्रं भिक्षाटनस्य तु विप्रकीर्णजटाभारो दिग्वासा गमनोद्यतः ॥ ६८ ॥ लम्बितो दक्षिणकरः कुरङ्गमुख सङ्गवत् ( ? ) । सकपाळ: करो वामस्तभास्योर्ध्वकरद्वये ॥ १९ ॥