पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लक्षणम् उत्तरार्थे त्रिचत्वारिंशः पेटलः । दक्षिणे यामक पिञ्छमाला तथापरे । भुजङ्गहारोपर्वतकटिसूत्रविभूषितः ॥ ७० ॥ शेषं कङ्कालवत् सर्वमत्रापि च समूहयेत् । भिक्षाटनलक्षणम् | उमासहितवत् कुर्याञ्चण्डानुग्रहकं परम् ॥ ७९ ॥ • वरदो दक्षिणकरश्चण्डेशशिरसीतरः । कृताञ्जलिपुटश्चण्ड आसीनोऽघः शिवासनः ॥ ७२ ॥ चण्डेशानुग्रहलक्षणम् । तथैव दक्षिणामूर्तिरुपविष्टः शिवासने । अर्धर्जुवदनश्चारुजटाजूटविभूषितः ॥ ७३ ॥ •अर्धेन्दुगाकपालोरशेखरः | साक्षमालानलकरस्त्वधो दक्षिणवामयोः ॥ ७४ ॥ विलसद्वोधमुद्रः स्याज्जान्वारूढकरस्तथा । दक्षिणोरुस्थवामाङ्घ्रिर्लम्बितान्यपदाम्बुजः ॥ ७५ ॥ क्रान्तापस्मारकस्तेन मुनिबृन्दैर्निषेवितः । न्यग्रोधाधो विधातव्यो व्याख्यानव्याटतो विभुः ॥ ७६ ॥ दक्षिणामूर्त्तिलक्षणम् । कालकालो युक्तिवशान्नृत्ताभिनयवान् भवेत् । सशूलो दक्षिणमुजो भवेदाकर्णमुद्धृतः ॥ ७७ ॥ तत्रापरः संवादः- सूचीमुद्स्तु वामतः । ना (प्य ! भ्य) तश्चापरस्तत्र हल पल्लवसंयुतः ॥ ७८ ॥ भवेदुष्णीषसीमान्तश्चरणो दक्षिणः स्थिरः । नाभ्यन्तोषृतजानुः स्याद् वामोऽङ्घ्रिः कालहृद्गतः ॥ ७९ ॥ सकपर्देन्दुशकलस्त्रिणेत्रो रौद्रवेषधृक् । व्याघ्रचर्माम्बरः कार्यो नागाभरणभूषणः ॥ ८० ॥ कालोऽपि नीलवर्णः स्यादुत्तानः पातितो भुवि । पाशहंस्तो विवृत्ताक्षो व्यादितास्यो भयङ्करः ॥ ८१ ॥