पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• इमानशिवगुरुदेवपद्धतौ पश्चादपा मार्ग समिद्धृताभ्यामनेन चाज्येन शतं जुहोतु । अष्टोत्तरं स्विष्टकृतं च पश्चाच्छिष्टाज्यमादाय तथाम्बुशेषम् ॥ १० ॥ आदाय तद्भस्म च मिश्रयित्वा पात्रे त्वपामार्गरसेन युक्तम् । तेनाखिलं तद्भवनालयाद्यं संप्रोक्षयेत् तत्परितस्तु दर्भैः ॥ ११ ॥ तममिमादाय तथैशकोणे संस्थाप्य पश्चात् तु चतुष्पथे वा । विसर्जयेद् रक्तजलानपिण्डैर्दत्त्वा बलिं दिक्षु समाप्य चैवम् ॥ १२ ॥ तत्रैव वास्तूपशमं विदध्यात् पूर्वोत्तरस्यां दिशि मण्डपस्य | आघाय तु स्थण्डिलमध्यतोऽमें संस्तीर्य दस्तु यथावदिष्ट्वा ॥ १३ ॥ प्राच्यां तु वहेः कृतमण्डलायां भूमौ समं शालिभिरास्तृतायाम् । बस्त्रावृतं तण्डुलमत्र कृत्वा तच्चापि वस्त्रेण समास्तृतं स्यात् ॥ १४ ॥ शम्यङ्कुराद्यं विनिकीर्य तस्मिन् संस्थाप्य तत्राक्षतपूर्णकुम्भान्ं । जलेन चापूर्य घटं तथान्यं सहेमवस्त्र क्षतगन्धपुष्पम् ॥ १५ ॥ शनोदेवीति मन्त्रेण शान्ति संस्मृत्य तं जपेत् । तस्मिन् स्वगृह्योक्तविधानतोऽभिमाधाय तत्राभिमुखं विधाय | गोक्षीरसिद्धं चरुमाज्यसिक्कं मन्त्रैरमीभिः क्रमशो जुहोतु ॥ १६ ॥ वास्तोष्पते प्रतिजानीस्मानित्यादिमुक्त्वा तु पुरोनुवाक्याम् । वास्तोष्पते शमया संसदा तेत्याधं तु याज्यां जुहुयादुदीर्य ॥ १७॥ बास्तोष्पते ध्रुवा स्थूणात् ततो गृांभयादिना ॥ १८ ॥ अक्षिस्पन्दादिना चैव दुःस्वप्रेत्यादिनापि च । वास्तोष्पते प्रतरणो न एषीत्यादिनापि च ॥ १९ ॥ अमीवहा वास्तोष्पतेत्यादिना च जुहोति वै । 'पञ्चत्रचभिराज्येन शनवर्गैर्जुहोति च ॥ २० ॥ शम्याच समिधः सर्पिश्वरं चैव जुहोत्यथ । स्त्रपिताः पञ्चगव्येन दूर्वाधाष्टोत्तरं शतम् ॥ २१ ॥ शनोदेवीति मन्त्रेण जयादीञ् जुहुयात् ततः । कृत्वा स्विष्टकृतं पश्चादुपलिप्य च भूतलम् ॥ २२ ॥ तत्राओः पुरंतो दर्भानास्तीर्य हुतशेषितम् । नमो रुद्राय वास्तोष्पत इत्यादिना क्षिपेत् ॥ २३ ॥