पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरार्षे पञ्चचत्वारिंशः पटलः । तण्डुलांश्च चरुस्थालीः कलशान् पञ्चगव्यकम् । नवरतानि च वर्ण प्रभूते मधुसर्पिषी ॥ २२ ॥ पर्वतामनदीतीर कुलीरहदतीर्थजाः । वृषेभशृङ्गवल्मीकसरस्तीरमुबो मृदः॥ २३ ॥ अष्टौ समुद्रसरितां तीर्थानां सलिलानि च । ततः क्षीरागजम्ब्वाप्रत्वचः किसलयानि च ॥ २४ ॥ रौप्यपात्रद्वयं हेमशलाके भद्रपीठकम्। सर्वौषधीर्षातुबीजलोहानि मुसलादिकम् ॥ २५ ॥ गृहोपस्करजातं यदनुक्तमपि चाहरेत् । अमत्रयन्त्रिकौघारान् गुलखण्डं च गुग्गुलुम् ॥ २६ ॥ चन्दनागरुकर्पूरमं योगपट्टिकाम् । ताम्बूलं क्रमुकं तैलं खट्वां वा फलकां नवाम् ॥ २७ ॥ नवकम्बलदेवाङ्गपट्टाद्यं शयनोचितम् | सर्वमुत्तरवेधां तु लक्षप्णोद्धारमण्डपे ॥ २८ ॥ विन्यसेन्नवकोष्ठेषु शिवकोष्ठादिषु क्रमात् । मध्ये तु शिवकोष्ठं स्यात् प्रागांयष्टदिशास्वपि ॥ २९ ॥ • सादेशेश्वरविद्याख्यमायाकाळनियामिकाः । पुरुषः प्रकृतिश्च स्युस्तत्त्वान्तं कोष्ठकानि तु ॥ ३० ॥ दुग्धादिपञ्चगव्यानि मध्ये दिक्कोष्ठकेषु च । जलं होमोपकरणं वासो धूपोपयोगि यत् ॥ ३१ ॥ आमेये त्वथ नैर्ऋत्ये दीपनी राजनादिकम् । त्वक्कषायाद्यमनिले चैंशे स्याच्चन्दनार्दिकम् ॥ ३२ ॥ अन्यच्च कारकत्रातं यथाद्देशं निघापयेत् । स्युः क्षोदुम्बराश्वत्थन्योभैस्तोरणानि तु ॥ ३१ ॥ शान्तिभूतिबलारोग्यनामान्यैन्द्रादितः क़मात् । कनिष्ठादित्रिलिङ्गानां शरर्तु मुनिकिष्कामः ॥ ३४ ॥ तुमानि तु तदर्घान्तर्विस्ताराणि शुभानि च । • नन्दरुद्रांतिजंग ती तुजशूलान्यनुक्रमात् ॥ ३५ ॥ १. 'काधिकारान्' ब. पाठ:.