पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 ईशान शिवगुरुदेवपद्धती पलान्तरविस्तृति: 1 शूलानामर्यमा मित्रस्त्वष्टा भगपुरन्दरौ ॥ ३६ ॥ पर्जन्यविष्णू सविता घातेशो वरुणस्तथा । पूषा च देवताः प्रोक्ताः प्रांगाद्येषु त्रयस्मयः ॥ ३७॥ समूलान् कदलीस्तम्भान् फलपल्लवमण्डितान् । साळवालजलान् द्वौद्धौ स्थापयेत् तोरणाश्रयान् ॥ ३८ ॥ ततो दुकूलदेवाङ्गपट्टवस्त्रादिभिर्नवैः । यथाशोमं विभूष्योर्ध्वमधिवासनमण्डपम् ॥ ३९ ॥ स्तम्भानप्य हतै वस्खैराच्छाय क्षालितैः सितैः । मुक्तादामलगा लम्बपूगपुष्पाद्यलक्कृतम् ॥ ४० ।। दर्भसा च परितः संवेष्टयास्त्रमनुस्मरन् । दर्भसन्दर्भमार्जन्या सपलाशपकाशया ॥ ४१ ॥ ऐन्द्रायैशानपर्यन्तं मार्जयित्वा प्रदक्षिणम् । गायत्र्या चोपलिप्यान्तर्गालितोदकगोमयैः ॥ ४२ ॥ आपः पुनन्त्वित्याद्येन प्रोक्षयेद् गन्धवारिणा । इषेत्वेत्यादिना दर्भेरक्षतैः कुसुमैः सितैः ॥ ४३ ॥ विकीर्याषेण वा भूमौ सिद्धार्थैः परितोऽस्त्रतः । ततोऽधिवासनं कुर्यादा चार्यो मूर्तिपैर्युतः ॥ १४ ॥ वेदविद्याव्रतस्त्रातान् कुलीनाञ् शुभलक्षणान् । नात्यन्तबालवृद्धांश्च श्रुतवृत्तादिभूषितान् ॥ ४५ ॥ पूर्वोकमन्त्रैस्तानष्टौ वरयित्वाभिपूज्य च । पञ्च वा पञ्चपक्षे तान् मन्त्रैस्तैरेव पञ्चभिः ॥ १६ ॥ वाकयकटकैर्भूषयेदपि शक्तितः । सप्तमे पञ्चमे वाहि पूर्व कृत्वार्पणम् ॥ १७ ॥ आचार्यो यजमानेन पूर्ववत् प्रार्थितोऽर्चितः । कृतनित्यक्रियः सात्वा वाग्यतो मण्डपान्तिके ॥ १८ ॥ १. 'तेशाबरु', 'का', २. 'बौ' ख. पाठः, [क्रियापाड़: