पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धिः] उसरा पञ्चचत्वारिंशः पटलः । प्रक्षाल्य पाणिचरणानु समाचम्य प्रसन्नी: । स्थण्डिले मण्डपाद्दू बाह्ये गणेशं सम्यगर्चयेत् ॥ ४९ ॥ सम्गन्धधूपदीपाद्यैः फलमोदकलड्डुकैः । निर्विघ्नं प्रार्थयत् कर्म लब्वानुज्ञस्ततो गुरुः ॥ ५० ॥ योगे योगेति वा (योगः १) मूलाद् योजयेन् तोरणान् क्रमात् । 'देवस्य त्वेति वा स्वाङ्गैः शूलैरायोजयेदपि ॥ ५१ ॥ आच्छाद्याहतवासोभिश्चूताश्वत्थदलैरपि । उत्तिष्ठत्रह्मणोमन्त्रात् प्रागाद्यन्तांस्तु विन्यसेत् ॥ ५२ ॥ आपूर्य गर्ताना कोट्य मूलान्यालिप्य गोमयात् । ध्वजान् दिक्षु तथा मध्ये लोकपालायुभाकितान् || ५३ ॥ श्वेतन्द्रचापसंरक्तकृष्णश्यामलधूम्रकान् । पीतपद्मारुणान् पाण्डुतापिन्छघवलप्रभान् ॥ ५४ ॥ मध्ये पाशुपतास्त्रेणाप्यघोरास्त्रेण पातयेत् । अभ्यर्धतोरणादुच्चा ध्वजाः सर्वे पताकिनः ॥ ५५ ॥ ध्वजाधिपतयो भृङ्गी महासेनवृषौ ततः । नन्दशिश्च महाकाल: कुम्भोदरमहोदरौ ॥ ५६ ॥ वीरभद्रस्तथा ब्रह्मा वास्त्वीशश्चेति कीर्तिताः । अथ मूर्त्तिधेरैर्विमैर्वेदिकायास्तु मध्यतः ॥ ५७ ॥ स्ववेदविहितं पूर्वे पुण्याहं कारयेद् गुरुः । कुलशील श्रुताचारसंपन्नाः शुभलक्षणाः ॥ ५८ ॥ द्वात्रिंशत् षोडशाष्टौ वा ब्राह्मणा वेदपारगाः | कृच्छ्रादिव्रतसंशुद्धा वृताः प्रागेव पूजिताः ॥ ५९ ॥ प्राग्दक्षिणोत्तरप्रत्यगुपविष्टा दृढव्रताः । कुर्युरध्ययनस्यादौ स्वशास्त्रानुमतं दिशि ॥ ६० ॥ प्रतिष्ठाङ्गतयोद्दिश्य पुण्याहं बहवृचादिकम् । गुरुः पुण्याहसलिलैर्मण्डपान्तः प्रदक्षिणम् ॥ ६९ ॥ प्रोक्षयेद् दर्मकूर्चेन तोरणाद्यं च बाह्यतः । तदैवाध्ययनं विप्राः प्रारभेरन् यथादिशम् ॥ ६२ ॥ 'नू' क. पाठ: