पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इशान शिवगुरुदवपद्धतौ सामान्यायेम थापाद्य गन्धपुष्पाक्षतादिभिः | ध्वजाननु यजेत् पूर्वं तारस्वाख्यानमोन्तकम् ॥ ६३ ॥ शान्त्यादितोरणांव स्वाख्याभिः शूलगान् रवीन् । ततस्तोरणशाखानां मूलकुम्भेषु पूजयेत् || ६४ । महोदर महाकायौ महाकण्ठं महोदरम् । अभिनेत्रं चामिजिहं विरूपाक्षमथोचरे ॥ १५ ॥ विशालाक्षं च पूर्वादिकमादष्टौ गणेश्वरान् । सहमवीची विमलां शतधारां प्रमोदिनीम् ॥ १५ ॥ द्वाराणां सौम्यकुम्भेषु पूजयेद् द्वारदेवताः । कुम्भकर्ण भद्रकर्ण श्वेतफर्ण च नामभिः ॥६७ ॥ गोकर्णमपि पूर्वादिद्वारदक्षिण कुम्भगान् । ततस्तालत्रयच्छोटिपार्टिंणघातनिरीक्षितैः ॥ ६८ ॥ ॥ दिव्यान्तरिक्षभूमिष्ठान् विघ्नान् द्वारगतान् हरेत् ॥ पश्चिमद्वारमासाद्य नाराचा प्रयोजयेत् ॥ ६९ ॥ अस्पृशन् देहलीमन्तर्वामशाखाश्रितो विशेत् । विन्यस्याकां तु देहल्यां परिक्रम्य प्रदक्षिणम् ॥ प्राङ्मुखो नैर्ऋते स्थित्या वास्त्वीशं भुवि पूजयेत् । वास्तुदैवाधिपं मध्ये ब्रह्माणं स्वासनं तथा ॥ ७९ ॥ उत्तराशामुखं तस्मादुपविश्य प्रसन्नधीः । भूतशुद्धिं च कृत्वादौ सकलोकरणं ततः ॥ ७२ ॥ तर्जन्य मण्डपादू बांधे वप्रमस्खाद् विधाय तु 1 मूलाभिमन्त्रितोष्णीपमुत्तरीयं च धारयन् ॥ ७३ | विशेषाये समापाय तेन प्रोक्षितमस्तकः । दक्षिणे चन्दनालिप्ते शिवहस्तं विषाय तु ॥ ७४ ॥ तेजोरूपं तु शान्त्यन्तं शिवमुंचार्य संस्मरन् । समात्ममूर्ति विन्यस्य शिवोऽहमिति भावयन् ॥ ७५ ॥ तत्त्वद्रष्टया तु निखिलं मण्डपाद्यं विलोक्य तु ।. ज्ञानलगकरः प्राम्बत् पञ्चकोडे यथाविधि ॥ ७ ॥