पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरा पञ्चचत्वारिंशः पटलः । व्य समासाय नैर्ऋत्यां मण्डपे स्थितः ।. निक्षिप्य विकिरानैशे शिवकुम्भास्त्रवर्धनी ॥ ७७ || चलासने समापूर्य शिवाभ्यां समधिष्ठिते । पूजयेद् गन्धपुष्पाद्यैर्वृषकेसरिवाहने || ७८ ।। ततः प्रशान्ताशशिरपर्जन्या शोकसंज्ञितान् । सजीवनामृतार्थेशकुम्भान् द्वारेषु-युमशः ॥ ७९ ॥ दिव्यास्त्रोभयतस्तेषु नन्द्यादीन् द्वारपान् यजेत् । नन्दीशं च महाकाले भृङ्गीशं च गजाननम् ॥ ८० ॥ वृषभ षण्मुखं देवी चण्डौ पूर्वादितः क्रमात् । स्वदिग्विन्यस्त कुम्भेषु शका दीन दश दिक्पतीन् ॥ ८१ ॥ आवाह्याभ्यर्च्य वर्धन्या कुम्भं प्राग्वत् प्रदक्षिणम् | परिभ्राम्य तु विन्यस्य कुम्भं दर्भोपसंहृतैः ॥ ८२ ॥ विकिरैरासनं कृत्वा वर्धनीं तत्र बिन्यसेत् । ततः शक्र |दिलोकेशाञ् शिवाज्ञां श्रावयेत् क्रमात् ॥ ८३ ॥ भो भो शक्र ! त्वया स्वस्यां दिशि विघ्नप्रशान्तयें । स्थांतव्यं सावधानेन त्वायागान्तं शिवाज्ञया |॥ ८४ ॥ इत्यादिना ब्रह्मानन्तान्तं खखनामभिः श्रावयेत् । ततो गन्धादिभिः सभ्यष्ट्विा कुम्भं च वर्धनम् | निवेशान्तं ततस्तस्मै ज्ञानवद्धं समर्पयेत् ॥ ८५ ॥ प्रार्थयेदपि चानेन आयागान्तं त्वया शम्भो ! स्थातव्यं सगणेन तु । ससुतेन सहाम्बेन यागाध्यक्षेण शङ्कर ! || ८६ ॥ तथेत्युक्तः शिवेन तु । अर्ध्य विषाय कुम्भाबे विकिरैर्यागमण्डपात् ॥ ८७ ॥ ज्वलद्वात्मकैर्विघ्नान् निरस्तान् दूरतः स्मरेत् । तो मध्यमकुष्ण्णाम उपविश्य यथाविधि ।। ८८ ॥ R ४२७