पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धती पीठं च दक्षिणे भागे गन्धाद्यैः पूजयेदपि । इति प्रतिष्ठाविधिमण्डपादिकं सकारकं चाकरशोधनं तथा । यथावदुक्तं च जलाधिवासनं विचार्य नैकाः शिवतन्त्रपद्धतीः ॥ ११७३ ॥ [किया: इति श्रीमदीशान शिवगुरुदेवपद्धतौ सिद्धान्तसारे क्रियापादे प्रतिष्ठाविधिलक्षणपटलः पञ्चचत्वारिंशः ॥ अथ षट्चत्वारिंशः पटलः ।. अथ मूर्तिधेरैः सार्धं स्नात्वाचार्यः प्रसन्नधीः । क्षालिताङ्घ्रिः समाचम्य प्रविश्य स्नानमण्डपम् ॥ १ ॥ पुण्याहं वाचयित्वा गणेशं दक्षिणे यजेत् । विधाय विकिरक्षेपं शिवकुम्भं च वर्धनीम् ॥ २ ॥ निघायाभ्यर्च्य तान्त्या कृतरक्षे तु मण्डपे । प्राच्या मे कोनपञ्चाशत् कलशान् विन्यसेत् क्रमात् ॥ ३ ॥ प्राचीनोत्तरगैः सूत्रैर्दशभिर्दशभिः पृथक् ! मध्ये स्युर्नवकोष्ठानि दिक्षु कद्वयत्रयम् ॥ ४ ॥ संस्थाप्य मार्जयेत् कीर्यथा वीथीचतुष्टयम् (?) । पदषट्कं पृथग् दिक्षु कोणे कोणे चतुष्पदम् ॥ ५ ॥ नवकस्य तु पूर्वादिकलशे पूरयेत् क्रमात् । कषायं चैव गोमूत्रं · पञ्चगव्यं तथा पयः ।। ६ ।। भूतिं दधिं तदा मृत्स्नाः कुशाम्भश्च स्मरेच्च तान् ।.. समुद्रान् सप्त गर्भाब्धिमष्टमं कलशं स्मरेत् ॥ ७ ॥ मध्ये तु ब्रह्मकलशं पूरयेद् गन्धचारिभिः । द्वितीयावरणे त्वाज्यं गोमयं मधु चैक्षवम् ॥ ८ ॥ रत्नोदकं नालिकेर माङ्गं च दाडिमम् । रम्भाफलं च जम्बीरं पनसं बिल्वमेव च ॥ ९ ॥ चन्दनागरुक र्पूरमाम्भांसि षोडशें । तृतीयावरणस्थांस्तु घटान् सकृतिसंख्यकान् ॥ १० ॥ 'कोष्ठत्रयम् त्रयम्' ख. पाठ •