पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अपमादिविधिः] उत्तराधें पट्चत्वारिंशः पटलः । गङ्गादिकानि तीर्थानि संस्मृत्य परिपूरयेत् । गङ्गां शतढुं यमुनां नर्मदां च सरस्वतीम् ॥ ११ ॥ गोमतीं सरयूं सिन्धुं शोणां तापी परुष्णिकाम् | गोदावरीं कृष्णवेणीं नन्दां भीमरथीमपि ॥ १२ ॥ तुमभद्रां वेगवतीं कावेरीं ताम्रपणिकाम् | प्रभासं नैमिशं चाथ गोकर्णं च त्रिपुष्करम् ॥ १३ ॥ केदारं चैव पूर्वादिकुम्भेषु क्रमशः स्मरेत् । स्वाशासु ब्रह्मभिश्चाङ्गैर्विन्यस्य नवकं यजेत् ॥ १४ ॥ द्वितीयावरणे कुम्भान् विद्येशैश्चाष्टमूर्तिभिः । तृतीय वरणे तत्त्वैः शक्त्यायैस्तु धरान्तः ॥ १५ ॥ दशेन्द्रियमनोवस्तारस्वाख्यानमोन्तकैः । विन्यस्तैस्तैर्यजेत् कुम्भान् सकूर्चान् सूत्रवेष्टितान् ॥ १६ ॥ सहेमरत्नवसनांश्चन्दनस्रगलङ्कृतान् । सचूतपिप्पलदलान् सपिधानफलाक्षतान् ॥ १७ ॥ कुम्भान् यथावदापूर्य गन्धाद्यैरभिपूजयेत् । अथ पश्चिमभागे तु कृत्वा नव पदानि तु ॥ १८ ॥ फलशानां तु नवकं मूर्तीशाष्टकसंयुतम् । मध्ये शिवेनं संयुक्तमापूर्याभ्यर्च्य देशिकः ॥ १९ ॥ पञ्चकोष्ठेष्वथैशान्यां कुम्भान् पञ्चामृतैः क्रमात् । पञ्चब्रह्मभिरापूर्य हेमकूर्चान्वितान् यजेत् ॥ २० ॥ प्राच्यां तु स्थण्डिले वह्निं प्रतिष्ठाप्य यथाविधि । शिव साङ्गं समावाद्य समिदान्यतिलांश्चरून् ॥ २१ ॥ मन्त्रसंहितया हुत्वा मूलेना ष्ठशताहुतीः । ब्रह्माश्च दशांशेन हुत्वा संपातित वृतम् ॥ २२ ॥ ब्रह्मकुम्भे कुशामेण क्षिप्त्वा खानमथाचरेत् । अर्ध्य दत्वा हृदा मूर्ध्नि पुप्पाद्यमपनीय तु ॥ २३ ॥ आपोहिष्ठादिभिः पूर्वममृतैर्ब्रह्मभिस्ततः । जलधूपान्तरं पुष्पैरशून्यं मस्तकं यथा ॥ २४ ॥ ४३१