पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३२ ईशानशिवगुरुदेवपद्धतौ तथाभिषिच्य पूर्णां तु हुत्वा संपूज्य शङ्करम् । ततस्त्वेको नपञ्चाशत्कलश स्थापनक्रमात् ॥ २५ ॥ [क्रियावाद: कष।यगव्यभसितमृत्स्त्राभिर्व्योमविद्यया । गोमूत्रेणापि गायत्र्या चाप्यायस्वेति दुग्धतः ॥ २६ ॥ दधिक्राति दना तु देवस्यत्वा कुशाम्भसा | द्वितीयावरणे तद्वत् तेजोऽसीति घृतेन तु ॥ २७ ॥ मधुवाततिं मधुना गन्धद्वाति गोमयात् । ऐक्षवेण तु मूलेन आकृष्णेनेति रत्नकात् ॥ २८ ॥ ब्रह्मभिस्तु फलाम्भोभिः श्रीसूक्ताच्चन्दनादिकैः । जलधूपान्तरं चेष्वा तृतीयावरणे घटैः ॥ २९ ॥ एकादशानुवाकैस्तु रुद्रस्य स्नापयेच्छिवम् । गन्धाद्यैरुपहारान्तमिष्वा तूर्यादिनिस्वनैः ॥ ३० ॥ आरात्रिकं समुत्तार्य ततो ब्रह्मघटाम्भसा | पञ्चाश्चरान्तं मूलेन देवेशमभिषेचयेत् ॥ ३१ ॥ पुनरभ्यर्च्य गन्धाद्यैः पाश्चात्यनवकेन तु । स्नापयेत् १ìवमानोभिर्मध्येन ब्रह्मभिः पुनः ॥ ३२॥ गन्धा चैरुपहारान्तं पुनरभ्यर्च्य शङ्करम् । अनुज्ञातस्तु कुम्भस्थ शिवेन शिवयापि च ॥ ३३ ॥ गौर्यास्तारस्ववीजा दिसंपुटं तु स्वमन्त्रतः | वर्धन्यां पिडकां सिबत्वा ततः शिववंटन तु ॥ ३४ ॥ मापद् व्योमविद्यान्तो (!) मन्त्रसंहितया शिवम् | अघोरेण तु गन्धेनल पाठं च लेपयेत् ॥ ३५ ॥ बामेनाभूष्य बनायैसंशेन कुसु र्यजेत् । धूपदीपनाने पुरुषणं तु दापयेत् ॥ ३६ ॥ सगन्धशिषहस्तेन गायत्र्यास्य चतुर्देिशम् । लिङ्गस्य तु त्रिखण्डेषु तत्तत् संस्मृत्य संस्पृशत् ॥ २७ ॥