पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लपनादिविधिः] उत्तरार्धे षट्चत्वारिंशः पटलः । शुक्लैः सुगन्धैः कुसुमैः स्रग्धरात्रिकैरपि । नीराज्य पिष्टदीपाद्यै: पुण्याहं वाचयेत् ततः || ३८ ॥ वस्त्राभ्यां लिङ्गमाच्छाद्य थोत्तिष्ठ ब्रह्मणस्पते । इत्यादिना द्विजैर्लिङ्गमुत्थाप्यातीद्यमङ्गलैः ।। ३९ ।। गीतैर्नृत्तैश्च नीत्वेशमधिवासनमण्डपम् । पश्चिमद्वर्युदुत्याद्य दवतार्या (वर्च) येच्छिवम् ॥ ४० ॥ पूर्वं शयनवेद्यां तु स्वस्तिके शालितण्डुलः । स्थण्डिले दन्तखट्वाँ वा फलकां वा दृढां नवाम् ॥ ४१ ॥ निधाय कम्बलैश्चौर्णैः कौशेयाद्यैः समास्तृताम् । शय्यां विरचयेद् रम्यां सोपधानोत्तरच्छदाम् ॥ ४२ ॥ शङ्खं चक्रं ध्वजं चाथ दर्पणं वृषभाङ्कुशौ । चामरे मत्स्ययुग्मं च न्यसेद् विष्टमङ्गलम् ॥ ४३ ॥ ततो लिङ्गं प्रवेश्यान्तराचार्यः सह मूर्तिपैः । शाययेच्छिरसा तल्पे शिखयास्योपधानकम् ॥ ४४ ॥ दत्त्वा तु वर्मणाच्छाद्य नैवेद्यान्तं तु पूजयेत् । अत्र मञ्जर्याम्- इति । .. "प्रासादाभिमुखं निवेश्य शयने वामेन मन्त्रेण त चैतन्यं परमं नियोज्य विधिवत् तस्मिन् षडध्वान्वितम् । पञ्चब्रह्मविराजितं च सकलं संकल्प्य सृष्टिक्रमाद् व्योमव्यापिमनुस्वरूपिणममुं तत्त्वैस्त्रिमिर्भाजितम् ॥” गृहोपकरणं सर्वमानीय विनिधाय तु ॥ ४५ ॥ मध्वाज्यपूरितं पात्रं रौप्यं दद्यात् तु पादयोः । मृत्युञ्जयेन सहृदा चापोहिष्ठेति चार्चयेत् ।। ४६ ।। शिरस्समीपे निद्राख्यं कुम्भमस्त्रेण पूरयेत् । शिवकुम्भास्त्रवर्धन्यौ तत्रैवापूर्य पूजयेत् ॥ ४७ ॥ 'द्वारदित्य' ख. पाठः.