पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• ईशान शिवगुरुदेवपद्धतौ विद्येशकुम्भान् परितो लिङ्गस्य स्वस्वगोचरे | आत्मादितत्त्वविज्ञप्त्यै स्रग्भिः सीमा: प्रकल्पयेत् ॥ ४८ ।। द्वारेषु घटिके द्वेद्वे कोणेप्वकरपालिकाः । तोरणेषु शरावे द्वे स्थापयेन्मङ्गलाङ्कुरैः ॥ ४९ ॥ [क्रियम्पाद: निद्राविद्येशकुम्भानां बाह्ये भूत्या कुशैस्तिलैः । प्राकारत्रितयं कृत्वा तेषु लोकाधिपान् न्यसेत् ॥ ५० ॥ तदस्त्राण्यपीति यावत् । अध्येतारः पठेयुश्च वेदान् प्रागादिदिग्गताः । कोणेषु रुद्रं कद्रुद्रं भारुण्डं चमकांस्तथा ॥ ५१ ॥ अथाचार्यो मूर्त्तिधेरैः प्राङ्मुखो वाप्युदङ्मुखः । • उपविश्यासने पश्चालिने भागत्रयं स्मरेत् ॥ ५२ ॥ ब्रह्मविष्ण्वीशभागेषु तत्त्वान्त्यात्मादिकानि तु । तत्त्वेश्वरैर्मूर्तिभिश्च न्यस्येन्मूर्तीश्वरान् सह ॥ ५३ ॥ मायान्तमात्मतत्त्वं च ब्रह्मभागे तु विन्यसेत् । तत्र तारं च हृद्वीज़मात्मतत्त्वं नमोन्तकम् ॥ ५४ ॥ तथात्मतत्त्वेश्वराय ब्रह्मणे नम इत्यपि । ब्रह्माणमेव विन्यस्य ततस्तारं शिरोन्वितम् ॥ ५५ ॥ विद्यातत्त्वं सदेशान्तं चतुर्थ्या तु नमोन्तकम् । विन्यस्य तारं शिरसा विद्यातत्त्वेश्वराय च ॥ ५६ ।। विष्णवे नम इत्युक्त्वा विष्णुभागे तु विन्यसेत् | शिवान्तं शिवतत्त्वं तु प्रणवेन शिखादिकम् ॥ ५७ ॥ चतुर्थ्यन्तं तथैवोहं (?) शिवतत्त्वाधिपाय च। रुद्राय नम इत्यन्तं रुद्रभागे तु विन्यसेत् ।। ५८ ॥ भूम्पणियजमानार्कजलवाग्विन्दुखाभिधाः । मूर्तीस्तु विन्यसेदष्टौ त्रिष्वङ्गेषु पृथक् पृथक् ॥ ५९ ॥ शर्व पशुपतिं चोञं रुद्रं चैव भवं तथा । इशानं च महादेवं भीमं चेत्यष्टमूर्तिपान् ॥ ६० ॥