पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तु उत्तरार्धे षट्चत्वारिंशः पटलः । तारीपूर्व प्रागादीशान्तकं क्रमात् । विन्यसेदष्टपक्षे तु स्वाख्यामन्त्रैर्नमोन्तकम् || ६१ ॥ निरोधयेन्निष्ठुरवा गन्धाद्यैश्चाभिपूजयेत् । शिवस्यैव प्रतिष्ठायां पञ्चपतु मूर्तयः || ६२ ।। भूम्यम्बुवह्निपवनव्योमाख्याः स्युस्तदीश्वराः । ब्रह्मा विष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः || ६३ ॥ मुमुक्षोः पञ्चपक्षेण प्रतिष्ठा क्रियते यदा । निवृत्त्याद्याः कलाः पञ्च मूर्तयो मूर्तिपा अपि ॥ ६४ ॥ सद्योजातादयः पञ्च पश्चिमादिस्वदिग्गताः । ततो लिङ्गोत्तरस्थायां स्त्रपितायां तु लिङ्गवत् ॥ ६५ ॥ रन्ध्रमध्ये भगाङ्कायां पूजितायां यथाविधि । तद् ब्रह्मशिलायां च स्थितायां लिङ्गमूलतः ॥ ६६ ॥ तत्तत्तत्त्वेश्वरान् मूर्तिमूर्तीशानपि विन्यसेत् । तत्राप्यात्मादितत्त्वेशी क्रियाज्ञानेच्छया सह || ६७ ।। मतत्वेश्वरमूर्तिमूर्तीश्वरन्यासः] विन्यस्य क्ष्मादिमूर्तीश्च मूर्तीशीर्धारिकादिकाः । धारिका दीप्तिमत्युग्रा ज्योत्स्वाख्या चेतना तथा ॥ ६८ ॥ चलोत्कटा च धात्री च विभुश्चेत्यष्ट मूर्तिपाः । साधकस्य प्रतिष्ठायां भोगेच्छोः शुद्ध (म ? वर्त्मनि ॥ ६९ ॥ शुद्धविद्यादिशक्त्यन्ते विद्येशा मूर्तिपाः स्मृताः । मूर्तीश्वर्यस्तु तस्यैव पीठेऽनन्तादयः क्रमात् ॥ ७० ॥ स्त्रीलिङ्गान्तोदितास्तद्वत् पञ्चपक्षेऽपि मूर्तिपाः । बामा ज्येष्ठा क्रियाज्ञाने चेच्छेति षठिता स्त्विमाः ॥ ७९ ॥ पुरुषाधास्तु मायान्ते शुद्धाशुद्धेऽध्वनि स्थिताः । याः काश्चिद् देवतास्तासां प्रतिष्ठायां तु मूर्तिपाः ॥ ७२ ॥ अष्ठमानो भुवनेश ईशः स्यादेक पिक्षणकृद् भवश्च । भयो महादेवमहायुती च काम्यप्रतिष्ठासु च मूर्तिपाः स्युः ॥ ७३ ॥ 'पा' 'ख. पाठः