पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

"शिवमध्याधिकारः] आ इत्यर्पयेत् । उत्तरार्धे सप्तचत्वारिंशः पटलः । शिवाय नम इत्युक्त्वा कृतं कर्म समर्पयेत् । तयथा - भागत्रयेऽपि भगवन् ! कर्म निर्वर्तितं मया ॥ १०७ ॥ त्वत्प्रसादेन तत् सर्वं सम्पूर्ण भवतु प्रभो ! | इति निष्ठुरया रुद्ध्वा गन्धाद्यैरभिपूज्य तु ।। १०८ ॥ निवेद्यान्तं बलिं किञ्चिद् दत्त्वा दिक्षु यथाविधि । नृत्तगीतविनोदाद्यैर्विनिद्रो गमयेन्निशाम् ॥ १०९ ॥ इत्थं प्रतिष्ठामधिकृत्य शम्भोरुक्तं तदादिसपनादिपूर्वम् । तत्त्वादिविन्यासविधिश्च सर्वो येनाधिवासस्य विधिः प्रसिध्येत् ॥ इति श्रीमदीशानशिवगुरुदेवपत सिद्धान्तमारे क्रियापादे ·अधिवासनपटलः षट्चत्वारिंशः ॥ अथ सप्तचत्वारिंशः पटलः । ततः प्रभात आचार्यः खातो मूर्तिधरैः स॒मम् । यजमानश्च पुत्राद्यैः पूर्वे स्थापनलमतः ॥ १ ॥ उच्चारयन्छिवास्त्रं तु प्रासादं प्राप्य देशिकः । विघ्नानुच्चाटयेत् पश्यन् प्रविशेद् देवमन्दिरम् || २ || शिवमध्यं तु निश्चित्य तत्र ब्रह्मशिलां न्यसेत् । द्वारांशं गर्भभवने निश्चित्य तु चतुर्दिशम् || ३ || तहाविंशतिसूत्रैस्तु प्राचीनैश्चाप्युदङ्मुखैः । विभजेत् तत्र यन्मध्यकोष्ठं ब्रह्माह्वयं स्मृतम् ॥ ४ ॥ तच्च प्राच्यैरुदीचीनैः सूत्रैः घोढा विभज्य तु । षत्रिंशत्कोष्ठकानि स्युस्तत्कोष्ठानां तु मध्यतः ॥ ५ ॥