पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवप्रतिष्ठाकारः] उत्तरार्धे सप्तचत्वारिंशः पटलः । समानीयाभिषिच्येशं विद्येशकलशैस्ततः । पीठस्याधः स्वदिक्ष्वेवमभिषिच्य यथाक्रमम् || ६९ ॥ शान्तिकुम्भान् पुनः स्पेषु स्थानेष्वेव तु विन्यसेत् । अर्ध्य दत्त्वाभिपूज्याथ बलि + + + + + या ॥ ७० ॥ मुष्ट्या पीठं तु संस्पृश्य चाङ्गुष्ठामेण वै शिवम् | लिङ्गं शिवमनुस्मृत्य पार्वती पिण्डिकां स्मरेत् ॥ ७१ ॥ तारं मूले शिवायान्ते नमोमन्त्रः शिवस्य त | तारं शक्तिः क्रियाशक्त्यै उमायै नम इत्याय ॥ ७२ ॥ मन्त्रयं तु सन्दध्याद् भुक्तिकामस्य मुक्तये । विपरीतंतु सन्धेयमथ कादित्रिभागके || ७३ || आत्मादितश्वतस्वेशान् | 4 न्यसेत् पूर्ववत् क्रमात् | आधारानन्तधर्मादीन् वामादीन् पीठगान् न्यसेत् ॥ ७४ ॥ मूर्तिविद्यातनुमनून् लिङ्गे तारहृदादिकम् । मूर्ति विद्यातनुं पञ्चकलाभिश्च षडध्वभिः ॥ ७५ ॥ व्याप्यव्यापकभावेन सर्वे सञ्चिन्त्य योजयेत् । -मूर्तिः शक्त्यन्ततत्त्यैः स्याद् दशदिग्बाहुमण्डला || ७६ ।। पञ्चस्रोतोमुखी दिव्या पञ्चमन्त्रशरीरिणी | निवृत्तिपादजोरुः प्रतिष्ठाजघनादिका || ७७ ॥ विद्याहृदयवक्षोसा शान्तिवसरोरुहा | शान्त्यतीत कलाशीर्षा भुवनाध्वतनूरुहा ॥ ७८ ॥ वर्णमन्त्राध्वरुधिरा पदमांससिरादिका | तत्व मज्जशुक्लास्थिरेशषाध्वमयी स्मृता |॥ ७९ ॥ मूलमन्त्रं स्वहृत्पद्माद् द्वादशान्तशिवान्वितम् । सर नृत्य चैतन्यधनं परं ज्योतिरनामयम् || ८० || तस्मात् पुष्पाञ्जलिगतं कमानीत्वेश मस्तकम् । नाडीमार्गेण लिङ्गान्तं मूर्त्या हृत्पङ्कजोदरे ॥ ८१ ॥ संस्थाप्य सर्वतो मृर्ती मूर्तावनानि च न्यसेत् । षान्तं षष्ठस्वरोपेतं बिन्दुं चिच्छक्तये नमः ॥ २ ॥