पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४६ ईशान शिवगुरुदेवपद्धतौ ॥ ८४ ॥ तारादिकमुदीर्यैनं लिङ्गं व्याप्तं तु विन्यसेत् । निरोध्य तु यथापूर्वमथ पिष्टानिर्मितैः ॥ ८३ ॥ लोकपालायुधैः स्वैः स्वैर्मन्त्रैरुद्वर्तयेच्छिवम् । नन्द्यावर्त्तोत्पलाम्भोजश्रीवत्सस्वस्तिकाम्बुजैः आदर्शचामराभ्यां चाप्यघोरास्त्राभिमन्त्रितैः । उद्वर्त्य पैष्टैर्गन्धाद्भिर्यथावत् सपथेच्छिवम् ॥ ८५ ॥ वस्त्रभूषणगन्धाद्यैरुपचारैर्यथोदितैः । निषेद्यान्तं यजेद् देवं जपेच्चाष्टोत्तरं शतम् ॥ ८६ ॥ यजमानोभिधानाद्यं नामैश्वर्यपदान्तकम् । कृत्वा संप्रार्थयेदस्मिन् सदा संनिहितो भव ॥ ८७ ॥ तथेति देवानुज्ञातो गत्वा कुण्डान्तिकं गुरुः | मूलेन चोमामन्त्रेण जुहोतिं नृतपायसम् ॥ ८८ ॥ प्राच्यां वृषं प्रतिष्ठाप्य दक्षिणे लकुलीश्वरम् | गणेशं नैर्ऋते लोकपतीन् स्वस्वदिशास्वपि || ८९ ॥ मातृर्यमात् पश्चिमतः शास्तारं तु मृगे गुहम् । भल्लाटे स्थापयित्वाष्टदिक्षु पूर्वादिषु क्रमात् ॥ ९० ॥ स्थण्डिलेष्वभिमाधाय जुहुयुर्मूर्त्तिपाः पृथक् । इन्द्रऋतुं न इत्यैन्यामदूतं तथानले ॥ ९१ ॥ नाके सुपर्णे याम्ये तु नैर्ऋत्यां मौपुणः परा | यं रक्षन्तीति वारुण्यां वायवायाहि मारुते ॥ ९२ ॥ सौम्ये तु सोमं राजानमैशान्यां नु त्रियम्बकम् । पलाशखदिराश्वत्थप्लक्षन्यग्रोधबिल्वजाः ॥ ९३ ॥ औदुम्बर्यश्च काष्मर्यः समिघोऽष्टौं यथाक्रमम् | सर्बद्रव्यैर्जुहोत्यङ्गब्रह्ममूकैरतु मध्यतः ॥९४ ॥ द्रव्यैस्तैरेव लोकेश मन्त्रैदिक्षु जुहोति च । रात्रौ गणेभ्यश्च बालें दद्यात् पूर्वादितः क्रमात् ॥ ९५ ॥ प्रथममहः | [क्रियापाद: