पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

नियोत्संवाधिकारः] उत्तरार्धे अष्टचत्वारिंशः पटलः । आवाहितशिवं त्वग्रे गच्छेत् तु शिरसा वहन् । रथेन वा शिबिकया द्विजारूढगजेन वा ॥ ११ ॥ तथैव विप्राः शुचय: स्नाताः सर्वेऽपि वाग्यताः | छत्राणि च वितानं च घण्टां कुसुमचामरम् ।। १२ । लग्गन्धपुष्पधूपांश्च धारयेयुः समाहिताः । तथान्ये दीपकलशदर्पणान् हेमपादुके ॥ १३ ॥ + + ++ + यो वापि सुवेषाः समलङ्कृताः । तत्र देवाग्रतो गच्छन् सामान्यार्थ्यकरो गुरुः ॥ १४ ॥ गन्धपुष्पादिकैरिष्ट्वा गणेभ्यः प्रक्षिपेद् बलिम् । तत्र देवाग्रतो नार्यः सुरूपाः समलङ्कृताः ॥ १५ ॥ गीतनृत्तं तथा कुर्युरन्ये + + + + + + 1 + + येन व्रजन्त्यग्रे प्रणमन्तः स्तुवन्ति ये ॥ १६ ॥ नृत्यन्ति ये वा गायन्ति मुच्यन्ते सर्वकिल्बिषैः । विमानस्य चतुर्दिक्षु पूर्वादिद्वारपालकान् ॥ १७ ॥ नन्दिनं च महाकालं भृङ्गीशं गणनायकम् । वृषभं षण्मुखं देवीं + + + + ++++॥ १८॥ तत्र दक्षिणतो द्वारे दक्षिणामूर्ति + ++ । + + तिं चेति केचित् (?) स्वदिक्ष्विन्द्रादिलोकेशांस्तारादिस्वस्वनामभिः ॥ १९ ।। नमोन्तमिति पूज्यैतान् बलिं तेभ्यो विनिक्षिपेत् । इन्द्रात् प्राच्यां + +++++++++++॥ २० ॥ सत्यकायास्य पुत्राय प्रभायै चास्य वामतः । स्कन्द्राय वायोः प्राच्यां तु दुर्गायै स्कन्दपूर्वतः ॥ २१ ॥ सोमात् पूर्वे कुबेराय चण्डेशाय स्वगोचरे । क्षेत्रे + ++ ++ + मुख्याभिर्विकिरेद् बलिम् ॥ २२ ॥ अथान्तर्गोपुरद्वारि तीक्ष्णनेत्राय दक्षिणे । बलि द्वाःस्थाय विकिरेन्मृगास्याय तथोत्तरे ॥ २३ ॥ U ४५१