पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ मूले त्वंशघना त्वग्रे मात्रमात्रघना भवेत् । आसनोच्चत्रिभागोच्चा वृत्ताकारा मनोरमा ॥ १०५ ॥ व्रतिनां दीक्षितानां च पूजाजपहुतादिषु । + + + + नरेन्द्राणां वृत्तं कूर्मासनं भवेत् ॥ १०६ ॥ आसनं चतुरश्रं स्यात् पूजादावेव नान्यदा | नित्योत्सवो निगदितोऽत्र महोत्सवार्थ यानादिकं चं कथितं परमेश्वरस्य | यत्रो + +++++++++++ ++++++++++++++ ॥ १०७३ ॥ इति श्रीमदीशान शिवगुरुदेयपद्धतौ सिद्धान्तसारे क्रियापादे नित्योत्सवयानशयनादिपटोऽष्टचत्वारिंशः ॥ अथ एकोनपञ्चाशः पटलः । महोत्सवं त्रिभिर्मासैश्चतुर्भिः षड्भिरेव वा । +++++++++++++ + रतिः ॥ १ ॥ चैत्रादिकेषु मासेषु मासा + सितपर्वसु । उत्सवावभृथस्नानं सङ्कल्प्यास्मात् पुरैव तु ॥ २ ॥ यात्रां प्रवर्तयेच्छम्भोर्गणेभ्यो विकिरेद् बलिम् । कुर्याद् विशेषपूजां चाप्यष्टा + + + + + +॥ ३॥ + + + द्वादशाहं वा श्रेष्ठमध्याघमोत्सवे । दिनैर्वा रुद्रनन्दर्पिसंख्यैः श्रेष्ठादिकोत्सवाः ॥ ४ ॥ उक्ताः पञ्चत्र्येकदिनैभवन्त्यल्पोत्सवास्त्रयः । ध्वजारोपणपूर्वे तु कुर्या + +++++॥ ५ ॥ न ध्वजारोपण शस्तं पञ्चाहादिष्विह त्रिषु । उत्तमायुत्सवानां तु त्रियेकगुणवासरात् (?) ॥ ६ ॥ पूर्वमेव शुभे लभे ध्वजारोपणमाचरेत् । तस्मिन्नेव दिने रात्रौ भेरीसनादनं स्मृतम् ॥ ७ ॥ महोत्सवानां प्रत्येकमङ्कुरार्पणकत्रयम् । ध्वजाङकुर: स्यात् प्रथमो द्वितीय श्चोत्सवाङ्कुरः ॥ ८ ॥