पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१६८

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे एकोनपञ्चाशः पटलः । "बित्योत्सवादियात्रासु हैमाद्या प्रतिमोचिता । चन्द्रशेखरमूर्ति: स्यात् सा च नित्यं सुपूजिता ॥" छात्र संहिताटीकायां इति । अथवा ह्यष्टमूर्तींनां मूर्त्तिं भिक्षाटनीं विना । विनैवोमार्घहर्य कङ्कालं च विनैव तु ॥ ८४ ॥ या मूर्त्तयो द्वादशोक्तास्ताभिर्वा स्यान्महोत्सवः । मूर्ति सम्यगलङ्कृत्य सगम्बरविभूषणैः ॥ ८५ ॥ आवाहितशिवामिष्टा गन्धाद्यैर्भक्तिनम्रधीः । यात्रां प्रवर्तयेद् वाद्यगीतनृत्तादिमङ्गलैः ॥ ८६ ॥ अत्र मजय- "भेरीवृषेभव्यजनानि सिंहकुम्भौ पताकाश्च तथैव दीपाः । एतानि संगृद्ध सुलोहक्लप्तान्यष्टौ प्रयायादथ मङ्गलानि ॥” अथ वेदविदो विप्राः स्वस्तिसूक्तादिपाठकाः | आशिषो वाचयित्वाग्रे पठेयुः स्वस्तये स्तुतिम् ॥ ८७ ॥ स्वस्तयेऽस्तु सदा विष्णु: स्वस्तयेऽस्तु चतुर्मुखः । स्वस्तयेऽस्तु सदा रुद्रः स्वस्तयेऽस्तु शतक्रतुः ॥ ८८ ॥ स्वस्तयेऽस्तु सदा वह्निः स्वस्तयेऽस्तु यमस्त्विह | स्वस्तये निर्ऋतिश्चास्तु स्वस्तये वरुणस्त्विह ॥ ८९ ॥ स्वस्तयेऽस्तु सदा वायुः स्वस्तयेऽस्तु धनेश्वरः । स्वस्तयेऽस्तु सदेशानः स्वस्तयेऽस्तु मरुद्गणः ॥ ९० ।। स्वस्तये सन्तु वसवो रुद्राः स्युः स्वस्तये तथा । आदित्या: स्वस्तये सन्तु स्वस्तये सन्तु किन्नराः ॥ ९१ ॥ स्वस्तये सन्तु नागाश्च स्वस्तये सन्तु पन्नगाः | स्वस्तये सन्तु विद्येशा: स्वस्तयेऽप्सरसस्त्विह ॥ ९२ ॥ स्वस्तये सन्तु नद्यश्च गन्धर्वाः सरितस्तथा । सागरा : स्वस्तये सन्तु शैलाश्च स्वस्तये तथा ॥ ९३ ॥ स्वस्तये मातरः सन्तु पितरः स्वस्तये सदा । 66 ४९५