पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१८०

एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनपञ्चाशः पटलः । त्रिब्येकगुणयुक्त्या स्युरेते बलिभुजो गणाः । शिवैरप्याटकैः प्रस्थैरेकविंशतिसंख्यया ॥ १७९ ॥ श्रेष्ठो मध्यकनिष्ठश्च क्रमादू भूतबलिस्ततः । शाल्यायन्यतमैः शुक्कैस्तण्डुलैः साधितं हविः ॥ १८० ॥ विशुद्धं बलियोग्यं स्यादन्यथा दोषमावहेत् । विधौतदन्ताः स्युः स्नाता द्विजाः शुक्लाम्बरादिकाः ॥ १८१ ॥ साधयेयुर्बलेरन्नं वहेयुश्च सुयन्त्रिताः । अथवा सर्वरात्रेषु साज्यं सकदलीफलम् ॥ १८२ || ससक्तुदधि सक्षीरमन्नं भूतबले: स्मृतम् । उक्तोत्संवदिनान्येवमतिवाद्य यथाविधि ॥ १८३ ॥ पूर्वेधुर्निश्यवभृथात् कुर्यात् कौतुकबन्धनम् । पुण्याहं वाचयित्वेष्ट्वा सुग्ने गणनायकम् || १८४ ॥ उत्सवप्रतिमां चापि त्रिशूलं चामिपूजयेत् । पट्टसूत्रं नवगुणं सौवर्णं च समौक्तिकम् ॥ १८५ ॥ तद् द्वादशाङ्गुलायाममक्षतेषु निधाय तु । - आराध्य गन्धपुष्पाद्यैर्भसितं चास्त्रमन्त्रतः ॥ १८६ ॥ अभिमन्त्र्याथ बघ्नीयाद्धस्ते देवस्य दक्षिणे | त्रैय्यम्बकेन च हृदा शूलास्त्रस्य च कौतुकम् ॥ १८७ ॥ साङ्गुष्ठानामिकाभ्यां तु कराभ्यां तत्र बन्धयेत् । भाले रक्षां च निक्षिप्य नीराज्यारात्रिकेण तु ॥ १८८ ।। 'निशां सतवाद्याद्यैर्जागरेणातिवाहयेत् । प्रातः स्नात्वा यथापूर्वे नित्यपूजां समाप्य तु ॥ १८९ ॥ उत्सवप्रतिमां बाह्यमण्डपे सन्निवेशयेत् । त्रिशूलं विनिवेश्याग्रे तस्य प्राच्यां तु वोत्तरे ॥ १९० ॥ गोमयाद्भिश्चतुष्कोणमुपलिप्य तु मण्डलम् । वितान च्छन्त्रकलशदीपदर्पणचामरैः ॥ १९१ ॥ पालिकाभिस्तथा शरलङ्कृत्य समन्ततः । मुसलोखले पौते वाससा परिधाप्य तु ॥ १९२ ॥