पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४.८४ ईशान शिवगुरुदेवपद्धतौ एकादशपुटे क्षेत्रे मध्ये नवपदं भवेत् ॥ ३१ ॥ तन्मध्यकोष्ठे पद्मं स्यान्नवकस्य तु बाह्यतः । परितो मार्जयेत् + + + ++ ++ + + ॥ ३२ ॥ + ++ ++ + + + + + + नवकाने तु । अन्तस्त्रीणि पदान्येषां मध्ये कोष्ठं च मार्जयेत् ॥ ३३ ॥ . चतुर्दिक्ष्वथ कोणेषु लुम्पेदन्तश्चतुष्पदम् । कोणानि व्यक्तकोटीनि सप्तसप्तपदं यथा ॥ ३४ ॥ + + + + + + + + + + ++ + +++ ++ तूं + + + मध्यनन्दपदाद् बहिः ॥ ३५ ॥ .. चतस्रो वीथयः पङ्किलोपात् स्युः परितः स्फुटाः । अष्टदिक्ष्वष्टनवकं स्यान्मध्यनवकेऽम्बुजम् ॥ ३६॥ लिखेन्मध्यपदे त्वेवमेका ++++++। स्यान्मध्यपुटके क्षेत्रे मध्यनन्दपदेऽम्बुजम् ॥ ३७॥ तद्वाह्यपकयो लोप्याश्चतस्रः प्रागुदग्गताः । वीथीनां बाह्यतः परि निधाय तु चतुर्दिशम् ॥ ३८ ॥ वा + + + + + + + ++ + + + + + + 1 + + स्थनवकेष्वन्तः कोणैकपदलोपतः ॥ ३९ ॥ भवन्त्यष्टोत्तरशतं पदान्यब्जं च मध्यतः । पकनिधाय तु चतुर्दिशं बाकपकिम् ॥ ४०॥ तु अष्टोत्तरशतस्य | अपिच, परितो + + + + + कोणैकपदलोपतः । भवन्त्यष्टोत्तरशतं पदान्यब्जं च मध्यतः ॥ ११ ॥ त्रिपञ्चपुटके क्षेत्रे प्राग्वद् वीथीचतुष्टयम् । + + + + + + + + ++ ++ + + +'+॥४२॥ पङ्क्ति संस्थाप्य परितः पङ्क्तिमेकां विलोपयेत् । वीथ्योर्मध्ये चतुर्दिक्षु नवकानि प्रमार्जयेत् ॥ ४.३ ॥ द्वारार्थमथ कोणेषु स्यात् पदानां त्रिसप्तकम् ।