पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिशतकलशाधिकारः] शतस्यैव पुन, उत्तरार्धे पञ्चाक्षः पटलः । प्राग्वत् त्रिपञ्चपुटके सप्तसप्तपदानि तु ॥ ४४ ॥ मध्ये निधाय परितो लुम्पेद् वीथीचतुष्टयम् । संस्थाप्य मध्ये नवकं परितः पकिलोपतः ॥ ४५ ॥ अ + + + + + ++ + ++ + + + + + । + + ++ + कोष्ठानि प्राग्वदेवं भवन्ति हि ॥ ४६ ॥ दिक्षु प्रकृतिकोष्ठानामन्तःकोणद्वये समम् । चतुष्पदं तद् बिंमृजेन्मध्यकोष्ठं च लोपयेत् ॥ ४७ ॥ एवं द्वादश कोष्ठानि पृ + + + + + + + । त्रिविधाष्टोत्तरकलशाधिकारः । त्रिसप्तपुटके क्षेत्रे मध्ये नन्दपदेऽम्बुजम् || ४८ ॥ तस्याथ परितो वीथ्यश्चतस्रः स्युरशेषगाः | तद्वाह्ये नवकान्यष्टौ तद्वाह्ये + + + + + ॥ ४९ ॥ + था तथा वीथ्यप्राणि मार्जयित्वा समन्ततः । द्विपञ्चाशत्समधिकं पदानां द्वे शते स्फुटम् ॥ ५० ॥ द्विपञ्चाशदधिकशतद्वयकलशाधिकारः । कलशत्रिशतके, + ++ ++ + + + + + प्रकलशाष्टकम् । परितो मांर्जयेत् पह्निं तद्वा पयतिक्रमात् ॥ ५१ ॥ दिक्षु पङ्क्तिर्विलोप्या स्यात् तस्मात् कोष्ठत्रयाद् बहिः । परितो + ++++++++++++ ॥ ५२ ॥ + + + + ङ्किमाकोणं बाह्यवीभ्यां नियोजयेत् । .. एवं प्रतिदिशं वीथीषट्कं स्वव्यायतं भवेत् ॥ ५३ ॥ कोणषोडशकोष्ठानामन्तःकोणचतुष्टयम् । + + + + + + + + + + + + + + ++॥ ५४ ॥ एवं पदानि त्रिशतं कलशत्रिशते स्मृतम् । मध्यब्रह्मपदाम्भोजे शिवाख्यः कलशोऽपि च ॥ ५५ ॥ त्रिशतकलशाधिकारः ।