पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशाम शिवगुरुदेवपद्धतौ एकत्रिंशत्पुटे + + + +++++++। + + + + + परितो वीथ्यै लुम्पेदशेषतः ॥ ५६ ॥ तद्वाह्मपतेर्बाह्ये च पङ्क्ति तद्वद् विलोषयेत् । ततत्रिकोष्ठात् परितस्त्रिपदाच्च परं ततः ॥ ५७ ॥ वीथी ++++++++++++++1 ++++++दिशं वीथयोऽष्टौं भवन्ति हि ॥ ५८ ॥ अष्टौ च चत्वारिंशच नवकान्यत्र सर्वतः 1. अष्टाविंशतिसंख्यानि त्रिकान्यपि भवन्ति हि ॥ ५९ ॥ एककोष्ठचतुष्कं च मध्ये पद्मं च शोभनम् । [क्रियामादः ++ ++ ++++++++++ ॥६० ।। + तत्कोटिप्रसिद्ध्यर्थं तान्यपि द्वादशैव हि । तत्संख्याः कलशास्तेषु मध्ये शिवघटोऽधिकः ॥ ६१ ॥ एवं वेदाधिकानि स्युः पदपञ्चशतानि हि । ऋतुरधिकपञ्चशतकलशाधिकारः । ++++++++ + + + यं विलङ्घनात् ॥ ६२ ॥ एकशो मार्जयेत् पकीः प्राचीनाश्चोदगायताः । एवं प्रतिदिशं तत्र वीथयोऽष्टौ भवन्ति हि ॥ ६३ ॥ मध्ये चाष्टदिशास्वेवमेकाशीतिपदानि हि । पृथङ् नवैव व्यूहाः स्युर्मध्यव्यूहे तु मध्यतः ॥ ६४ ॥ मार्जयेन्नवकं तस्मिन् पद्ममष्टदलं लिखेत् । एवं हि विंशत्यधिकं पदसप्तशतं स्मृतम् ॥ ६५ ॥ मध्येऽब्जे चाधिकस्त्वेक:- कलश: शिवसंज्ञितः | विंशत्यधिकसप्तशतकलशाधिकारः । क्षेत्रे विभाजिते पञ्चचत्वारिंशत्पुटे समे ॥ ६६ ॥ पञ्चपञ्चपदैर्मध्ये पद्मे शिवघटो भवेत् । तद्वाह्यपङ्क्ति परितो वीथ्यै लुम्पेच तद्वहिः ॥ ६७ ॥