पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९० ईशानशिवगुरुदेवपद्धतौ तस्यापि परितः पङ्किद्वयं_वीथ्यै विलोपयेत् । ता च चतुर्दिक्ष द्वारार्थं त्रिपदानि तु ॥ १०६ ।। विमृजेद् द्वारकोणेषु पृथक् स्यात् पदपञ्चकम् | मध्यव्यूहादू बहिर्दिक्ष व्यूहमेकं पृथक् पृथक् ।। १०७ ॥ अशेषं विसृजेत् तेषु होमं कुर्याद् यथाविधि । तातु कृतिव्यूहास्तेषां मध्येकोष्ठकम् ॥ १०८ ॥ निधाय परितः पङ्क्तिद्वयं वीथ्यै विलोपयेत् । तद्वायेऽथ चतुर्दिक्षु पङ्क्त्योरेकैकोष्ठकम् ॥ १०९ ।। द्वारार्थं विमृजेत् तत्तद्वाद्यवीथिगतं तथा । एवमेकोनपञ्चाशत् कृतिव्यूहे पदानि वै ॥ ११० ॥ भवन्ति मध्यभ्यूहे तु विंशतिश्चाम्बुजे घटः । इत्येकविंशतिव्यूहे सहस्रकलशाः स्मृताः ॥ १११ ॥ ब्रह्मस्थाने शिवाख्यस्तु कलशः पङ्कजेऽधिकः । एकविंशतिव्यूह सहस्रकलशाधिकारः । [क्रियापाद: इत्थं पदा|ने विन्यस्य परितश्चोपलिप्य तु ॥ ११२ ॥ पदानि सितचूर्णेन समाच्छाद्य निरन्तरम् । शालीनामाढकं वार्ध प्रस्थं पादेन निक्षिपेत् ॥ ११३॥ तदर्षं तण्डुलांस्तेभ्यस्तिलान् लाजान् क्रमेण तु । निक्षिप्य स्थण्डिलं कुर्यात् केवलं शालिभिस्तु वा ॥ ११४ ॥ तेषु प्रत्येकशो दर्भान् विष्टरार्थं निधाय तु । तेषूक्तान् कलशान् सूत्रवेष्टितान् सविधानकान् ॥ ११५ ॥ क्षालितान् धूपितान् कूर्चपृष्ठान् संसादयेत् पृथक् | अथाचार्य : सशिष्यस्तु स्नातः शुक्लाम्बरादिभिः ॥ ११६ ॥ भूषितश्चाङ्गुलीयाद्यैः क्षालिताधिकरद्वयः । स्वाचान्तः सूपविष्टस्तु भूतशुद्धिं विधाय तु ॥ ११७ ॥ मण्डपाद् दक्षिणे सम्यग् विघ्नेशमभिपूज्य तु । समाचार्य (?) यथापूर्वे सकळीकृतविग्रहम् ॥ ११८ ॥