पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कलशभेदेनं द्रव्यादिभेदा:] उत्तरार्धे पञ्चाशः पटलः । पूर्वादित्रिकमध्यस्थकोणस्थ कलशेषु च । क्षमाद्यष्टमूर्तयो दैवं मन्त्राश्चान्ते नमोन्विताः ॥ १४६ ।। प्रागादिपार्श्वकुम्भानां दैवमनुष्ठमात्रकम् । भुवनेशान ईशान एक पिजेक्षणस्तथा ॥ १४७ ॥ उद्भवश्च भवश्चाथ महादेवो महाद्युतिः । त्रिकं मध्यघटादाप्यकुम्भाद्यं पूरणादिषु ॥ १४८ ॥ पाद्यस्येदंविष्णुरिति चापोहिष्ठेत्यनन्तरम् । आपःपुनन्त्वित्यर्येण चाग्निमीळेति गव्यतः ॥ १४९ ॥ इषेत्वेति घृतेनाथ मधुना मधुवाततः आप्यायस्वेति दुग्धेन दधिक्राणेति वै दधि ॥ १५० ॥ अथ पूर्वत्रिके उपत्वाग्न इतीक्ष्वद्भिर्मानस्तोकात् फलाम्भसा | अश्वावत्या कषायेण अथ दक्षिण त्रिके सुमित्रानस्तु लाजकान् ॥ १५१ ॥ गन्धाम्भसाग्नआयाहि पुष्पवत्या तु पुष्पकान् । हिरण्यवर्णाः शुचयो ब्रह्मजज्ञानमित्यपि ॥ १५२ ॥ अ (था? थो) समुद्रज्येष्ठांद्यात् पश्चिमत्रितयेन तु । रक्षोहणं वास्तोष्पते शन्नोदेव्यादिनापि च ॥ १५३ ॥ यवाम्भोविद्रुमाम्भोभिस्तिलाम्भोमिस्तथोत्तरे । दूर्वाम्भसायनेतेति श्रियो जातेति चोत्पलान् || १५४ ॥ त्रिष्टुभाथ कुशाम्भोभिरंथ शाल्युदकं पुनः । आशुः पु: शिशानआद्येन स्पयेत् पार्वतीपतिम् || १५५ ॥ मध्यस्थनवकुम्भन महत्या व्योमविद्यया । अथवा ब्रह्मभिश्चाङ्गैर्गायत्र्या शिवसंज्ञया || १९६ ॥ सावित्र्या मूर्तिमन्त्रैश्च स्नपयेद् व्योमविद्यया । पञ्चविंशतेः । अथ त्वेकोनपञ्चाशत्कलशानां तु मध्यतः ॥ १५७ ॥