पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कलशभेदेन द्रव्यादिभेदा:] उत्तरार्धे पञ्चाशः पटलः कदलीपनसाम्राणि मातुलुङ्गं च डाडिमम् । जम्बीरं लिकुचं चाथ नालिकेरं च जाम्बवम् ॥ १७२ ॥ फलान्युदीच्यनवक्रे त्वथाग्नेय्यां समुद्र्जम् । नादेयमथ ताटाकं हृदाम्भ: शुभकूपजम् || १७३ ॥ हरिद्रालाजभसितकुसुम्भाम्भांसि वै नव । नीवार मुद्गमाषाश्च सिद्धार्थयवशालयः ।। १७४ ।। तिलप्रियङ्गुश्यामाका नैर्ऋत्यां नवके स्मृताः । लक्ष्मीर्देवी हरिक्रान्ता मुसली भृङ्गराजकः ॥ १७५ ॥ सदाभद्रा शक्रवल्ली भीता चैकदलाम्बुजम् | वायव्यनव के द्रव्याण्येतानि स्युर्थश्रा क्रमम् ॥ १७६ ।। पद्मद्वयं च कुमुदद्वयं चैवोत्पलत्रयम् । इन्दीवरं च कहारमैशान्यां नवके क्षिपेत् ।। १७७ || पाद्या दिकैस्तु ब्रह्मारिदंविष्ण्वादिभिस्तथा । तद्यथा इदं विष्णुर्विचक्रम आपो हि ष्ठा मयोभुवः ॥ १७८ ॥ अमिमीळे पुरोहितमिषेत्वेत्यादिना तथा । घृतं मिमिक्षेत्याद्येन मधुवाताऋतायते ॥ १७९ ॥ आप्यायस्व समे तु ते दधिंक्रावणो अकारिषम् । प्राच्येन नवकेनापोराजानमिति सूक्तत: ।। १८० ।। यांम्यां पुरुषसूक्तेन कद्रुद्राद्येन पश्चिमे । इमाँ रुद्राय तपस इत्युदनवकेन तु ॥ १८१ ॥ आमेयनवकेने माँ रुद्राय स्थिरधन्वने हिरण्यवर्णाःशुचयःपावकाद्यनुवाकतः ॥ १८२ ।। नैर्ऋत्यां नवकेनाथ वायव्यां नवकेन तु । हिरण्यशृङ्गमित्याद्येनानुवाकान्ततः क्रमात् || १८३ ॥ ऐशान्यां शमइन्द्राद्यान्नवकेनाभिषिच्य तु । मध्यस्थशिवकुम्भेन महत्या व्योमविद्यया || १८४ || एकाशीतेः । ४९५ 1