पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२०९

एतत् पृष्ठम् परिष्कृतम् अस्ति

५०६ ईशानशिवगुरुदेवपद्धतौ मध्यस्थाशवकुम्भस्य दैवतं हि सदाशिवः । ब्रह्माङ्गानि च मूलं च मन्त्राः स्युर्व्योमविद्यया ॥ ३१२ ॥ गर्भावरणकस्माथ देवतास्त्वष्टमूर्तयः । द्वितीयावरणस्यापि वामाद्याः शक्तयः स्मृताः ॥ ३१३ ॥ तृतीयस्य तु मूर्तीशाः शर्वाद्या देवताः स्मृताः । चतुर्थावरणस्याथ दैवमङ्गुष्ठमात्रकम् ॥ ३१४ ॥ भुवनेशान ईशान एकपित्रेक्षणस्तथा । उद्भवश्च भवश्चाथ महादेवो महाद्युतिः ॥ ३१५ ॥ पञ्चमावरणस्याथ शतरुद्वदशादिगाः | कपालीशोऽनिरुद्रश्च याम्यो निर्ऋतिसंज्ञकः || ३१६ ।। बल: शीघ्रो निर्धाशश्च विद्याधिपतिरष्टमः । एतेऽष्टदिक्स्थव्यूहानामधिदेवाः क्रमात् स्मृताः ॥ ११७॥ द्वारशोभोपशोभादौ विद्येशा रक्षकाः स्थिताः । पाद्येनेदं विष्णुराद्यादापोहिछेत्यनन्तरम् ॥ ३१८ ॥ आपः पुनन्त्वित्यर्येण चामिमीळेति गन्यतः | इषेत्वेति घृतेनापि मधुना मधुवाततः ॥ ३१९ ॥ आप्यायस्वेति दुग्धेन दषिकावणादिना दधि । उपत्वामेती क्षुरसान्मानस्तोकात् करम्भकैः ॥ ३२० ॥ अश्वावत्या कषायाद्भिः सुमित्रानेति लाजकान् । अग्न बायाहि भानाभिः पुष्पावत्या तु पुष्पकैः ॥ ३२१ ॥ समुद्रज्येष्ठतश्चापि, ब्रह्मजज्ञानतोऽपि च । हरिद्राद्भिश्च सक्त्वद्भिरभिषिञ्चेन्महेश्वरम् || ३२२ ॥ रक्षोहणेन सिद्धार्थैः शन्नोदेव्या तिलाम्भसा 1- बास्तोष्पतेतिशाल्यद्भिर्दूर्वाद्भिश्चायनेति वै ॥ ३२३ ॥ पद्माम्भोभिः श्रियैजातात् त्रिष्टुमा चोत्पलाम्बुभिः । शुश्शिशान आद्येन रुपयेन्मृत्तिकाम्बुभिः ॥ ३२ ॥ श्रीसूक्ताद् गन्धतोयैस्तु कटुद्रेण फलाम्बुभिः । चमकेन तु धान्याद्भिः साराद्भिः पौरुषेण तु ॥ ३२५ ॥