पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२१२

एतत् पृष्ठम् परिष्कृतम् अस्ति

स्रवनानन्तरकार्यविधि:] उत्तरार्धे पञ्चाशः पटलः । कृसरान्नं गुलानं च मुद्गान्नं च यथाक्रमम् । ईशानादिमुखानेषु प्राज्याज्याक्तं निवेदयेत् || ३५४ ॥ सर्वत्र दधिमध्वाज्यसितोपलरसोत्तरम् । ससूपं सूपदंशाढ्यं समूलफलमोदकम् || ३५५ ।। निवेदयीत शर्वाय तोयं शीतं सुगन्धि च । लवङ्गजातितक्कोलकर्पूरैलान्वितं जलम् ॥ ३५६ || हस्तावसेचनं दत्त्वा प्रदायाचमनं तथा । सजातिफलत क्कोलकर्पूरक्रमुकान्वितम् ॥ ३५७ ॥ ताम्बूलं विनिवेद्याथ स्तुत्वा नत्वा च भक्तितः । शिवं प्रदक्षिणीकृत्य चाग्निं संरुध्य वै क्रमात् ।। ३५८ ।। वह्निस्थं च शिवं कुम्भे कुम्भस्थं हृदि योजयेत् । विसृज्य द्वारलोकेशान् भोजयेद् गुरुमूर्तिपान् ॥ ३५९ ॥ अध्येतॄन् परिचारांश्च ब्राह्मणान् लिङ्गिनस्तथा । दीनान्धकृपणादींश्चाप्यन्यानन्नार्थिनो जनान् ।। ३६० ।। मृष्टान्नाज्यस्तु सन्तोष्य प्रतिष्ठोक्तक्रमेण तु । तोषयेद् दक्षिणाभिश्च वसनाभरणादिभिः || ३११ ॥ गोभिर्ग्रामैर्गजाश्वाद्यैः सन्तर्प्याथ प्रसन्नधीः । यजमानः सहाचार्यः क्षालिताङ्घ्रिकराननः || ३६२ ।। स्वाचान्तोऽन्तः प्रविश्येशं नमस्कृत्य प्रसाद्य च । सगन्धदूर्वा कुसुमं जलं संगृह्य पाणिना || ३६३ ॥ स्नपनार्चनंदानादेः फलं निरवशेषतः । निवेदयीत शर्वाय लोकेनानेन पादयोः ॥ ३६४ ॥ ओं वित्तशाठ्यविहीनेन भक्त्या शक्त्यनुरूपतः । स्नपितः पूजितश्च त्वं दत्तं देयं च यन्मया ॥ ३६५ ॥ तत् सर्वे मम देवेश ! प्रसन्नस्त्वं सहाम्बया । प्रतिगृह्णीष्व तच्चेदं ममास्तु फलसाधकम् ॥ ३६६ ॥