पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२१४

एतत् पृष्ठम् परिष्कृतम् अस्ति

सूर्यप्रतिष्ठाधिकार: ] उत्तरार्धे एकपञ्चाशः पटलः प्रत्यूषश्च प्रभासश्च प्रद्योतो द्योतनस्तथा । दण्डी च पिङ्गलश्चण्डस्तोत्रश्च द्वारपालकाः ॥ ९ ॥ प्राग्याम्याप्यैन्दवद्वार्षु द्वौ द्वौ कलशगौ यजेत् । लोकेशास्त्राङ्किताः पूज्या ध्वजास्तुदधिदेवताः ॥ १० ॥ ततो विकिरविक्षेपात् सूर्यकुम्भास्त्रयोश्रमात् । मण्डपं परिगृह्याथ लोकेशान् कुम्भगान् यजेत् ॥ ११ ॥ प्राग्वदाकारशुद्धिं च कृत्वा नयनमोक्षणम् | स्वमूलाङ्गैस्ततः कुर्याज्जले चाप्यविवासनम् ॥ १२ ॥ ग्रामप्रदक्षिणादूर्ध्वं प्राग्वद् भावन मण्डने । कलशैः स्नपयेत् प्राग्वत् पूरितैः सप्तसप्तकैः ॥ १३ ॥ अघमर्षणसूक्तेन चासत्येनादिना ततः । उद्यन्नद्यादिना चापि पवमानैस्तथा क्रमात् || १४ || ततः खषोक्तिमूलाङ्गैः सावित्र्याष्टाक्षरेण च । दशप्रणवगायत्र्या मध्येन त्वभिषेचयेत् ॥ १५ ॥ इष्ट्वा प्रवेशयेद् देवमधिवासनमण्डपे । शयने शाययेत् प्राग्वन्निद्राकुम्भं च विन्यसेत् || १६ ॥ ऐशान्यां सूर्यकुम्भास्त्रे देवकुम्भश्चतुर्दिशम् । न्यसेच्चात्मादितत्त्वानि जानुकण्ठशिरोवधेि ॥ १७॥ ब्रह्मादिभागेष्वृग्वेदयजुस्सामगुणान्वितम् । मण्डलं पुरुषं चापि रश्मीन भागत्रये कमात् ॥ १८ ॥ मूर्तिद्वादशकं चापि त्रिषु भागेषु विन्यसेत् । तद्यथा भूम्यप्तेजोमरुद्व्योममनोहङ्कारबुद्धयः ॥ १५ ॥ प्रकृतिः पुरुषः कालः परमात्मा च मूर्तयः । धातार्यमा च मित्रश्च वरुणोऽशो भगस्तथा ॥ २० ॥ पूपा विवस्वान् पर्जन्यः सविता चेन्द्र एव च । विष्णुश्च मूर्तिपास्त्वेते द्वादशैत्राश्र शक्तयः ॥ २१ ॥ दीप्ता सूक्ष्मा जया भद्रा विभूतिर्धिमला तथा | अमोघा विद्युता चैव करिता सर्वतोमुखी ॥ २२ ॥ ५११