पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२१८

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणेशप्रतिष्ठाधिकारः] उत्तरार्धे द्विपञ्चाशः पटलः । पद्मपत्रे ऋषिगणाः स्थिताः + + + + + +1 स्वाख्याभिरेतान् संपूज्य बलिं चैषां विनिक्षिपेत् ॥ ६३ ॥ नियोत्सवविधिः ॥ महोत्सवे तु शैवोक्तमार्गेणारोपयेद् ध्वजम् । पताकां चारुणाश्वाकां गणांश्चावाह्य पूर्ववत् ॥ ६४ ॥ सन्धिस्थांश्च तथा देवानङ्कुरार्पणपूर्वकम् । उत्सवं कारयेत् प्राग्वदुत्तमादिक्रमेण तु || ६५ || बलिप्रक्षेपमन्त्रैरतु सूर्यपारिषदान्तकैः । ये भूताद्यैर्यथा पूर्वमा तेभ्यो बलिं क्षिपेत् ॥ ६६ || नित्योत्सवोक्तविधिना प्रक्षिप्य परितो बलिम् । वैशेषिके (च ?ण) विधिना राशिबाह्ये क्षिपेद् बलिम् || ६७ ॥ इन्द्रादिलोकपालेभ्यस्तदस्त्रेभ्यश्च बाह्यतः । ऐन्द्रयां दिशि गणा ये तु वज्रहस्ता महाबलाः ॥ ६८ ॥ इत्यादिभिस्तु दिङ्मन्त्रैः परितो विकिरेद् बालेम् । ततस्तु बलिपीठस्थगणेभ्यः पूर्ववद् बलिम् || ६९ ॥ क्षिप्त्वा स्नात्वा यथा पूर्वमन्तर्देवं प्रवेशयेत् । कृत्वा कौतुकबन्धाद्यं तीर्थयात्रां च पूर्ववत् ॥ ७० ॥ स्वमन्त्रैवधिवत् कृत्वा रुपनान्तं समापयेत् । ५१५ इत्थं समासादिह सूर्यतन्त्रप्रोक्तं प्रतिष्ठादिकमुत्सवान्तम् । बिम्बादितन्त्रेषु यथोदितं तच्छैवोक्तमार्गेण समस्तमूह्यम् ॥ ७१३ ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे क्रियापादे सूर्यतन्त्रपटल एकपञ्चाशः !! अथ द्विपञ्चाशः पटलः । अथ विघ्नेश्वरस्यापि बेरः स्यात् पञ्चतालतः | पूर्वोक्ता एव मन्त्राः स्युः प्रतिष्ठाकर्म शैववत् ॥ १ ॥ सूर्यप्रतिष्ठाविहितं क्रियाचक्रं यदेव हि । विघ्नेशादिप्रतिष्ठासु प्रायशः सममेव तत् ॥ २ ॥ १. 'का' क. पाठः.