पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

गणेशप्रतिष्ठाधिकारः] उत्तरार्धे द्विपञ्चाशः पटलः । स्वहृयोमाम्बुजानीतं विन्यसेत् तद्द्जे । तन्मूर्तिमन्त्रं चाङ्गानि गणानांत्वादिकं तदा ॥ १७ ॥ गायत्रीं च गणेशस्य मन्त्राध्वानं च विन्यसेत् | विनायकाय विद्महे गजवक्राय धीमहि । तन्नो दन्ती प्रचोदयात् । पदानि विघ्नगायत्र्याः पदाध्वान्ये तु पूर्ववत् ॥ १८ ॥ षडध्वभावनां कृत्वा प्राग्वत् संस्नाप्य पूजयेत् । मन्त्रपादौदिता ये तु मन्त्रा विघ्नेश्वरस्य तु ॥ १९ ॥ मूर्तयोऽपि च कल्पोक्तांस्तत्तद्भक्तैर्यथाविधि । तथातथा प्रतिष्ठाप्यास्तन्मन्त्रावरणादिभिः ॥ २० ॥ शक्तिकूर्मावनन्ताख्यपीठं धर्मादिकानपि । त्रिगुणार्कादिबिम्बेशब्रह्मविष्ण्वीशपङ्कजे ॥ २१ ॥ प्रथमावरणं स्वाङ्गैस्ततस्तीत्रादिशक्तिभिः । द्वितीयं मूर्तिपैश्चापि तृतीयं तु चतुर्थकम् ॥ २२ ॥ स्वस्थैस्तु पञ्चमं चाथ लोकेशैश्वायुधादिभिः । तत्तन्नाम्नां भवेदन्ते विघ्नपारिषदाय तु ॥ २३ ॥ तेष पारिषदेभ्यश्च नमोन्तं विनियोजयेत् । संपूज्यैवं गणाधीशं स्थिराद्यैरथ सप्तभिः ॥ २४ ॥ हुत्वा स्पृ ( श्ये शे) दू यथापूर्वी प्रायश्चितं तु मूलतः । अङ्गैर्गणेशगायत्र्या गणानांत्वादिना ततः ॥ २५ ॥ मूर्तिलोकेशमन्त्रैश्च समिदाद्यैर्थथापुरम् । मध्यायमिंषु सर्वत्र हुत्वा नीत्वा दिनत्रयम् ॥ २६ ॥ चतुर्थ दिवसे प्राग्वद् गायत्र्या च जयादिभिः । प्रायश्चित्तं च कृत्वा तु कर्म चापरिषेचनात् ॥ २७ ॥ गणंचण्ड समाराध्य वहीन् संहृत्य चात्मनि । उदास्य कुम्भलोकेशद्वारपस्तोरणध्वजान् ॥ २८ ॥ गणेशं सपनेनेष्ट्वा दक्षिणाद्यं प्रदाय तु । बलिं विकीर्य रात्रौ तु यथाविभवमर्चनम् ॥ २९ ॥