पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२२१

एतत् पृष्ठम् परिष्कृतम् अस्ति

५१० ईशानशिवगुरुदेवपद्धतौ नित्यपूजां च संकल्प्य कर्ताभीष्टं समश्नुते । गणेशप्रतिष्ठाधिकारः । नित्योत्सवे गणेशस्य द्वाःस्थाः कुण्डोदरादयः ॥ ३० ॥ लोकेशा वाहनं चातुर्मांतरश्च स्वदिग्गताः । भृङ्गीशः पश्चिमे दायौ तारो नागे तु चण्डिका ॥ ३१ ॥ भल्लाटे तु गुहः सोमे श्रीदेव्यैशेऽङ्कुशी स्मृतः । गणचण्डश्च तत्रैतान् संपूज्य विकिरेद् बलिम् ॥ ३२ ॥ गोपुरद्वार्यघश्चण्डप्रचण्डौ दक्षिणोत्तरे । गङ्गा च यमुना चोर्ध्वे द्वार श्रीर्मध्यगोपरि ॥ १३ ॥ ता एता देवताः पूज्या बलिं चासां विनिक्षिपेत् । तवस्तु मध्यहार यामष्टदिक्षु गणेश्वराः ॥ ३३ ॥ बज्रदन्तो गजास्यश्च भीमंश्च महिषाननः । मेघनादो विरूपाक्षो विकटी बहुभक्ष्यभुक् ॥ ३५ ॥ एते कोढिगणाधीशाः संपुज्यैषां बलिं क्षिपेत् । अथ बलिपीठे प्रागादि गजवक्रश्च विघ्नेशगणनायकौ ॥ ३६ ॥ चण्ड विक्रमकुद् विघ्नकरो भुजगमेखलः । शूर्पकर्णो नागदन्तो रुद्रवो (द्) भवस्ततः ॥ १७ ॥ गणसेनश्च दशमस्तेषां पीठे बलि क्षिपेत् । ओ नमः सर्वविघ्नपार्थदेभ्यस्तरपार्षदेभ्यो नमः इति मध्येऽन्नमशेषं जलपुष्पान्वितं पीठोपरि प्रक्षिपेत् । नित्योत्सवविधिस्तुल्यस्तुल्यमहोत्सवे ॥ ३८ ॥ विशेषस्तु ध्वजे पूज्यो मूषिक: स्यात् स्वमन्त्रतः | ओं मूं मूषिकाय नमः इति । यथापूर्वं‌ गणान् सर्वानावाद्य विकिरेद् बलिम् ॥ ३९ ॥ गणेशपरिषन्नाम्ना तदा पारिषदान्तकम् । वज्रदन्तादिकानां च बाझे दशदिशास्वपि ॥ ४० ॥