पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे त्रिपञ्चाशः पटलः । नीत्वा व्योमाब्जमध्यस्थतेजस्यैक्यं ततोऽपि च । गृहीत्वा निष्कलान्तं तु मूलं हंसं च कीर्तयेत् ॥ ४७ ॥ आनीय नाडीमार्गेण मूर्ती हृत्पङ्कजे न्यसेत् । व्योमाम्बुजं सुधाम्भोभिराप्ठाव्याथ सचेतनाम् || ४८ ॥ मूर्तिं ध्यात्वा हृदब्जेऽस मन्त्राध्वानं तु विन्यसेत् । मूलाङ्गानि च गायत्री मूर्तिमन्त्राश्च स स्मृतः ॥ ४९ ॥ पदानि स्कन्दगायत्र्याः पदाध्वान्ये तु पूर्ववत् । हृदि वृक्रे तथा मूर्ध्नि नाभौ गुह्ये च पादयोः ॥ ५० ॥ षडध्वनो न्यसेत् सम्यग् विभाव्य तु यथाक्रमम् । मूर्तीशनिद्राकुम्भास्त्रैः सपयित्वा तु पूजयेत् ॥ ५१ ॥ तद्यथा- स्नातस्तु सकलीकृत्य विघ्नं द्वारं च पूजयेत् । अस्त्रं क्षिप्त्वा प्रविश्यान्तर्देहल्यां तन्निधाय च ।। ५२ ॥ वास्तु ब्रह्मासनानीष्ट्रा तूपविश्याङ्गमूर्तिभिः । सकलीकृत्य कृत्वार्ध्यं शुद्धी: पञ्च विधाय तु ॥ ५३ ॥ सत्रिपुण्डूः सतिलकः सपुष्पकृतशेखरः । आंधारशक्त्यनन्ताख्यमयूरासनगात्रगान् ॥ ५४ ॥ धर्मादीन् सूर्यबिम्बादिमण्डलेशांश्च कादिकान् । केसरेषु च विद्याद्याः शक्तीमध्ये च पूजयेत् || १५ || विद्या शान्तिः स्मृतिर्मेधा प्रज्ञा कान्तिर्द्युतिर्घृतेः । व्यापिनी चेति पूर्वादिक्रमाल्ललितविग्रहाः || ५६ ।। देवसेना देवयानी देव्यौ दक्षिणवामयोः । दाडिमीकुसुमप्रख्ये यजेद् दिव्याम्बरादिकैः ॥ ५७ ॥ आसनं स्कन्दमूर्तिं च मन्त्रदेहं ततो गुहम् । क्रमादावाच मूर्त्यङ्गैः शक्तिभिः सकलीकृतम् ।। ५८ ॥ अर्ध्याद्यैस्तु निवेद्यान्तैरुपचारैस्तु पूजयेत् । पत्रेष्वावरणं स्वाङ्गैः पत्राग्रे मूर्तिमूर्तिपैः ॥ ५९ ॥ १. 'मैंर्मू' स्व. पाठ:.