पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ पीठप्रान्ते द्वादशभिर्मूर्तिभिः स्यात् तृतीयकम् । द्वाःस्थैश्चतुर्थं लोकेशैः पञ्चमं तु तदायुधैः ॥ ६० ॥ षष्ठमावरणं चैव यजेत् पञ्चोपचारकम् । ततः स्थिरादिभिः सप्तमन्त्रैर्हुत्वा स्पृशेद् गुहम् || ६१ ॥ दिनत्रयं यथापूर्वी संपूज्याग्निं जुहोति च । चतुर्थदिवसेऽभ्यर्च्य धूर्तसेनं तु बेरगम् || ६२ ।। प्रतिष्ठाप्यैशकोणे तु शक्तिटङ्करं विभुम् । रक्ताकल्पं रक्तवर्णे निर्माल्यैरभिपूजयेत् ॥ ६३ ॥ प्रायश्चित्तं तु मूलाङ्गमूर्तिमन्त्रैश्च शक्तिभिः। हुत्वा तु स्कन्दगायत्र्या तिलाज्ये जुहुयात् पृथक् ॥ ६४ ॥ सहस्रमधै तु शतं हुत्वा चैव जयादिभिः । प्रायश्चित्तं स्विष्टकृतं हुत्वामीन् हृदि संहरेत् ॥ ६५ ।। विशेषस्नपनेनाथ श्रेष्ठाद्यन्यतमेन तु । यथोपपत्ति स्नपयेन्मन्त्रैः शैवोदितैः क्रमात् ।। ६६ ।। विधाय च महापूजां दद्याद् भूतबलिं निशि | दक्षिणाश्च प्रदेयानि दत्त्वा शक्त्या तु पूर्ववत् ॥ ६७ ॥ नित्यपूजामविच्छिन्नां ग्रामक्षेत्रधनादिभिः । संकल्प्य कर्ता पूर्वोक्तं पुष्कलं लभते फलम् ॥ ६८ ॥ स्कन्दप्रतिष्ठाधिकारः | स्कन्दनित्योत्सवे द्वाःस्थौ वज्रशक्तिधरौ पुरः । विघ्नविश्वेश्वरौ चाथ वीरसेनसुषेणकौ ॥ ६९ ॥ त्रज्ज्रसेनश्च सेनानीद्वःस्थौ पूर्वादितः क्रमात् । स्कन्दपारिषदान्ताः स्युर्लोकेशाः स्वस्वदिग्गताः ॥ ७० ॥ मयूरं मण्डपे मातृ: स्वस्थाने त्वर्गले विधुम् । धूर्तसेनं तथैशान्यां संपूज्यैषां बलिं हरेत् ॥ ७१ ।। गोपुरद्वार्यमिकेतुं सूर्यकेतुं च पूजयेत् । ततो निष्क्रम्य बाह्ये तु बलिपीठामतः स्थितः ॥ ७२ ॥