पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ गर्भन्यासोदितान्यष्टौ मङ्गलानि पृथक् पृथक् । कुर्यादत्रापि तान्येव देवानामपि वर्णिनाम् ॥ १४९ ॥

द्वारलक्षणम् ।

प्रासादानामित्यधिष्ठानभेदा नैके स्तम्भाश्चाथ कायानुकायौ । नानाभेदाः पोतिकाश्चोत्तराणि द्वारं द्वारालङ्कृतिश्वाभ्यधारि ।। १५० ।। इति श्रीमदीशिवगुरुदेवपद्धती सिद्धान्तसारे उपरिभागे कियापादे अधिष्ठानादिद्वारान्तविस्टि एचिः॥

अथ द्वात्रिंशः पटलः।

तोरणं त्रिविधं ज्ञेयं भफरं चित्रप के । देवद्विजत्पाणां तु शस्तं मकरतोरणम् ॥ १ ॥ विशां तु चित्रसंज्ञं स्याच्छूद्राणां पचतोरवन् । पार्श्वयोः पृष्ठतश्चापि प्रकुर्यात् कुतो ॥ २ ॥ प्रतेरुतरसीमान्सं तोरणोदय ईस्तिः । तदर्भेनाख विखारस्तद्व्यासेऽय शरांशके ॥ ३ ॥ त्रिभिर्मकरयुग्मं स्यादेशाभ्यां पादयोः खितिः । यथा सोभान्तरं तत्र सुहावेशो भवेदा ॥ ४ ॥ अर्धेन्दुसदृशैः पत्रैचित्रितं पत्रतोरणम् । नकयोर्वदनासक्तमध्यपरिममण्डितम् ॥ ५ ॥ भूतविद्यावर व्यालसिंहैश्वारूडारकैः । विलम्बितं तूभयतो भवेन्मकरतोरणम् ॥ ७ ॥ चित्रतोरणमुद्दिष्टं मध्यपूरिमपार्श्वयोः । मकरस्योत्थामापधिरोपितैः ॥ ६ ॥ गुहासु तोरणानां तु यथाई प्रतिमास्तथा । न्यस्नानरादों वाशो विचित्रितम् ॥ ८ ॥