पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धती नेत्रमोक्ष जलेवास तथा ग्रामप्रदक्षिणम् । स्नपनं च यथा र्वे मण्डपे शयनं तथा ॥ १९ ॥ बेद्यां कुम्भास्त्रविद्येशसाष्टमूर्तिघटान् यजेत् । तद्यथां-

सानन्तां पृथिवीं सूक्ष्मयुक्ताम्भश्च शिवोत्तमम् ॥ २० ॥ सामिं चैकाक्षवायू च ततः त्रं च शिखण्डिनम् । श्रीकण्ठं च मनोयुक्तं त्रिमूर्ति बुद्धिसंयुतम् ॥ २१ ॥ एकरुद्रमहङ्कारयुक्तं शैवोदितक्रमात् । इत्थमभ्यर्च्य कुम्भांस्तु न्यसेत् तत्त्वादिकं ततः ॥ २२ ॥ आत्मादीनि त्रितत्त्वानि जानुकण्ठशिरोवधि | ब्रह्मादीनपि तत्त्वेशान् मूर्ती: पृथ्व्यादिका रविम् ॥ २३ ॥ सोमं च यजमानं च मनश्चाहङ्कृतिं धियम् । प्रकृतिं चेति भागेषु मूर्तिद्वादशकं न्यसेत् ॥ २४ ॥ शर्वादींश्चाष्टमूर्तीशान् वासुदेवादिकानपि । विद्येश्वरीं शिवां सूक्ष्मां शाङ्करी हरिवल्लभाम् ॥ २५ ॥ वैष्णवीं च महालक्ष्मी क्षमां नारायणीं तथा । सामान्यशक्तयो ह्येता हरनारायणस्य याः ॥ २६ ॥ बामाद्या नवशक्तीश्च विमलाद्यास्तथा न्यसेत् । विमलोत्कर्षणी ज्ञाना क्रिया योगा तथैव च ॥ २७ ॥ सत्या पृथ्वी तथेशांनानुग्रहा नवमी स्मृता । विन्यस्यैवं तु संपूज्य ध्यात्वा तु सकलं विभुम् ॥ २८ ॥ क्रियाशक्तिं तथा पीठे विनिधायाभिपूजयेत् । तत्रैव धारिकाद्याश्च शक्तीरौ यजेदपि ॥ २९ ॥ नवकुण्डेषु हुत्वैवं तत्त्वतत्त्वेश्वरादिभिः । मूलाङ्गैरपि गायत्र्या शैवोक्तेन क्रमेण तु ॥ ३० ॥ मन्त्रसन्तर्पणं कृत्वा शान्तिकुम्भेषु पातयेत् । आचार्यो मूर्तिंपाश्चैव संस्पृशेयुः क्रमात् त्रिधा |॥ ३१ ॥ सबै शैवप्रतिष्ठावद् द्रव्यमन्त्रक्रियादिकम् । अत्रापि तुझ्यमूझं म्यादशेषेण तु देशिकैः ॥ ३२ ॥