पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुष्पञ्चाशः पटलः । दक्षः कोणपकेो धूप्रो धूस्राक्षो भीषणस्तथा | विरूपाक्षोऽथ मस्माङ्गः सुङृतिर्विंकृतिस्तथा ॥ १०९ ॥ दारुणो दमनश्चैव नैर्ऋतिः प्रकृतिस्ततः । मांसपो मांसकश्चैव राक्षसो रक्षकस्तथा ॥ ११० ॥ प्ररम्बो रम्बकश्चैव निष्ठुरः खरभाषणः । वीरसेनोऽक्षरा्चश्च प्राणदः प्रणवस्तथा ॥ १११ ॥ कामदश्च विमाषी च रक्ताक्षो रोदिताक्षकः। विधुत्केशो विशाखा्षो रक्तजिहौ विजिद्यकः ॥ ११२ ॥ अक्षरः परक्षरदचेव वीक्षको निरहङ्छृतः । स्वैगः सवैविद्‌ गौरः कामरूपी विषपवान्‌ ॥ ११३ ॥ वैकतैनो विकी च स्वः सम्भवस्तथा। विमदो मदनर्चैव वारणो वसुरेव च ॥ ११४॥ नन्दकी नन्दकश्चैव कपरदिवृषभावपि । शोणः पिन की वरुण ईव्येते नैऋत स्थिताः ॥ ११५ ॥ वरुणः; रावरोऽम्भोषिः प्रचेता निन्नगापतिः । यादोनाथः पारपाणिरानन्दोऽम्बुपति; रिवः ॥ ११६॥ कपदीं प्राणदः श्वेतः सयामनेत्रः सनातनः । प्रत्यङ्निवासे जलदो जीवने नक्रवाहनः ॥ ११७ ॥ पयोधिनिखयक््वेन दारणो अ्रारणरतथा | क्षेपणः क्षोभणदचैव पारी पाचधरो गुरः ॥ ११८॥ सनाहो नाहनो हंसो नारदः पवैतो रविः । मानुमान्‌ वघुमान्‌ भद्रो वैकुण्ठः परमः परः ॥ ११९ ॥ महाकर्णो विकणैदच विद्रवः प्रद्रवस्तथा । वानरसारकदचैव शशकः शाकलः शलः ॥ १२० ॥ चक्रमृच्छह्भमृद्‌ वज्जी कर्णीं कर्णस्तथांशुमान्‌। कुररः कुरवश्चैव वज्ञनामो विनायकः ॥ १२१ ॥


१. वः, ख. पाटः,