पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

५५ ३ 1.4

दशानरिनगुरुदेवपद्धतौ [ कयापदिः बृहति महति तन्त्रे यच्च देवोद्‌भवास्ये निगदित्तमवलक्य स्थापनाद्यु्सवान्तम्‌ | इति हरहरितन्त्रं सम्यगुक्तं समासात्‌ तदिह सकलमृद्यं कमे रोवानुसारात्‌ ॥ १४८९ ॥ इति श्रीमरदीशानशिवगुरुदेवरपद्धतौ सिद्धन्तसरे उपरिभागे क्रियापादे दयङ्कलनारायणतन्त्र- पटलः चनुष्पन्नशिः ॥ सथ पञ्चषपस््च धः पच्डः |

अथ दुगाप्रतिष्ठायं कथ्यते तन्त्रचोदितम्‌ । रेवोदितक्रियाचक्रं प्रायस्तुल्यमिहापि हि ॥ १ ॥ दुगोभूलङ्गमन्त्रादेरुद्धायेऽपि च कथ्यते । तारं च राक्तिबीज च पञ्चमस्य तृतीयकम्‌ ॥ २॥ पञश्चमस्वरयुग्‌ दण्डी ततस्तदह्िन्दुवर्जितम्‌ । खान्तं स्पिसदीर्धं च द्वादशस्वरवान्‌ मरत्‌ ॥ ३ ॥ नमश्च राक्तिबीज च दुगौमन्त्रो नवाक्षरः । दर्पैः स्वेत नादः साभिधुक्तो हृदादिभिः ॥ ४ ॥ चतुथ्या जातियुक्तानि षडङ्गान्यस्लमन्त्रतः | तद्गायत्री तु पूजायां शक्तितारद्रयादिका ॥ ९ ॥ तारं कालयायनीब्दश्चतुध्येन्तदच विद्महे | कन्याकुमार्येशब्दान्ते धीमहीति पदं भवेत्‌ ॥ ‰ तन्नःपदद्वयान्ते स्याद्‌ दुगौ प्रेति च चोदयात्‌ | एषा हि दुगोगायत्री पूजयदनया शिवाम्‌ ॥ ७ ॥ जातवेदस इत्याया ऋगाययाथ ततः परम्‌ । तामाभिवणममत्वेविश्वारनत्यादिका ततः ॥ < ॥ परतनाजितमिव्याया छऋम्‌ दुगा पश्चमी भवेत्‌ । एवमुक्तस्तु मन्त्राध्वा दुगोयास्तन्त्रचोदितः ॥ ९ ॥


"मरं हिम, २. च्च दुगमन्त्रो नवाक्षरः 1 ख. पाठः. ३. रेप क. पारः.