पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२४५

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ हृदयादिकमावाह्य ततो देवीं हृदम्बुजात् । व्योमाम्बुजसुधासारचैतन्यपरिबृंहिताम् ॥ ४९ ॥ निष्कलान्तोक्तबीजेन मूर्तावावाह्य देशिकः । स्थापनाद्यैर्यथापूर्वममृतीकरणान्तकम् ॥ ५० ॥ कृत्वा यथोदितां ध्यात्वा तद्गायत्र्या हृदाद्यया | अर्ध्याद्यैरुषचारैस्तु यथापूर्वं यजेच्छिवाम् ॥ ५१ ॥ भोगार्थमङ्गान्यङ्गेभ्यः कोणेष्वस्त्रं चतुर्दिशम् । पीठप्रान्तेऽब्जबाह्ये तु शङ्खाद्यस्त्राण्यपि क्रमात् ॥ ५२ ॥ याद्यष्टार्णैस्तु बिन्द्वन्तैरादावायोज्य पूजयेत् । नैवेद्यान्तं ततो दिक्षु मन्त्रैर्लोकेशदैवतैः ॥ ५३ ॥ हुत्वा द्वितीयदिवसे समिदाज्यचरूस्तिलान् । लाजान् त्रीहींश्च सिद्धार्थान् पायसं च पृथक् पृथक् ।। ५४ ॥ अष्टोत्तरशतं हुत्वा मूलेनाङ्गैर्दशांशतः । तृतीयदिवसे पञ्चदुर्गाभिर्जुहुयाद् घृतम् ।। ५५ ॥ चतुर्थे सिंहगामैशे यजेन्निर्माल्यधारिणीम् । लोकपालांस्तथा सिंहं मातॄः स्वाशासु विन्यसेत् ॥ ५६ ॥ बलिपीठं च तत्रस्थान् दैवतानभिपूज्य तु । अष्टोत्तरशतेनापि स्नपयित्वा तु पूर्ववत् ॥ ५७ ॥ मन्त्रैस्तु वैदिकैस्तैस्तैः शैवस्नपनचोदितैः । गायत्र्या पञ्चदुर्गाभिर्मध्यमेनाभिषेचयेत् ॥ ५८ ॥ निशि भूतबलिं दत्त्वा दक्षिणाश्च प्रदाय तु । विभवं चापि संकल्प्य नित्यपूजादिसिद्धये ॥ ५९ ॥ फलं तु कर्ता पुर्वोक्तमिह चामुत्र विन्दति । त्रिष्टुप्प्रभृतिकान् दौर्गान् वनदुर्गादिकांस्तु वा || ६० ॥ दुर्गामन्त्रान् साधयन्ति यथोक्तान् पूर्वपद्धतौ । तत्तद्विधानतस्त्वेवं प्रतिष्ठाप्य यजन्ति चेत् ॥ ६१ ॥ 'वा' क. पाट:.