पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे पञ्चपञ्चाशः पटलः । तत्तत्कल्पोदितां सिद्धि ते ते विन्दन्त्ययत्नतः । दुर्गाप्रतिष्ठाधिकारः । नित्योत्सवे तु दुर्गायाः पूर्वादिद्वारपालिकाः || ६२ || जया च विजया रौद्री मीषणी शूलिनी प्रभा | अपराजिता जयन्ती च कन्या वेत्रासिधारिकाः ॥ ६३ ॥ ताभ्यः क्षिप्त्वा बलिं लोकपालेभ्यः स्वस्वगोचरे । दुर्गापारिषदे चेति सर्वत्रायोज्य निक्षिपेत् ॥ ६४ ॥ सिंहाय मण्डपे वज्रनखदंष्ट्रायुधाय ते । महासिंहाय हूं स्वाहा नमश्चेति बलिं क्षिपेत् ॥ १५ ॥ वित्रेशवीरमातृभ्यः शास्त्रे स्कन्दाय चेन्दवे | स्वाशासु निक्षिपेचैवं सिंहिकायै बलिं क्षिपेत् ॥ ६६ ॥ निर्माल्यधारिणी सिंहिकति यावत् । ह्रादिन्यै चापि मादिन्यै द्वार्यन्तर्गोपुरस्य तु ।। ६७ ।। कात्यायन्यै च चण्डायै गोपुरद्वारि बाह्यतः । अथ पीठाग्रतः स्थित्वा मन्त्रमेनमुदीरयेत् ॥ ६८ ॥ ये समस्तं जगद् व्याप्य चरन्ति बालकाया | दुर्गापारिषदाः सर्वे गृह्णन्तूपहृतं बलिम् ॥ ६९ ॥ ततो द्वितीयहाशयां दिक्ष्वष्टौ कालिकादिकाः । काली कराली विरजा मन्दरा विन्ध्यवासिनी ॥ ७० ॥ सुप्रभा सिंहवक्त्रा चाप्यष्टमी दैत्यमर्दनी । ताभ्यो बलिं विकीर्याथ बलिपीठेऽथ निक्षिपेत् ॥ ७१ ॥ ब्रह्मघोषा सुघोषा च कुमारी वरवर्णिनी । आर्या च हेमवर्णा च कृत्तिका चाभयप्रदा ॥ ७२ ॥ प्रागाद्याशास्थिता ह्यष्टौ ब्राह्मी कुमुदके स्थिता । दुर्गासेना पीठमध्ये तस्यै बलिं क्षिपेत् ।। ७३ ॥ नित्योत्सवे विधिस्त्वेष स्यात् तुल्यश्च महोत्सवे । विशेषस्तु ध्वजे लेख्यः सिंहः पूज्यश्च मन्त्रतः ॥ ७४ ।।