पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ तथा तृतीयहारायामष्टावष्टौ तु कन्यकाः । स्थिताः प्रतिदिशं ताश्च सहलगणनायिकाः ॥ ७५ ॥ सौम्या भद्रा जया नन्दा कुन्दा च कुमुदा द्युतिः । विद्युन्माला च पूर्वस्यामथान्नेय्यां महाबला || ७६ || बला च सुबला वाला चाबला भीषणा रतिः । कलुषा चेत्यथो याम्ये घोषणी नन्दनी स्मृतिः ॥ ७७ ॥ युद्धप्रिया देवसिद्धपूजिता विकृतिः कृतिः । सप्तैतास्त्वष्टमी चास्यां महासुरविमर्दनी ॥ ७८ ॥ विकराली पालिनी च शूलकात्यायनी ततः । महायोगेश्वरी गौरी चण्डा चण्डी च खड्गिनी ॥ ७९ ॥ नैर्ऋत्यामथ वारुण्यां हादिनी क्षेमकारिका । आर्या भद्रा भद्रकाली वारुणी चामृताम्बिका || ८० ॥ अथ क्षेम्या वेदगर्भा चानन्ता सर्वनिष्कला | शान्तिश्च भैरवी प्राणा चेतना वायुगोचरे ॥ ८१ ॥ ऋद्धिलक्ष्मीस्तथा तुष्टिः पुष्टिः कीर्तिर्धनेश्वरी । अद्भुता च मदा चाष्टौ कौबेर्यो दिशि नायिकाः ॥ ८२ ॥ श्रुतिः स्मृतिस्तथा नीतिर्भीिमा च ब्रह्मचारिणी । नीलाम्बरा शूलिनी चाप्यष्टमी स्यात् सरस्वती ॥ ८३ ॥ ऐशभागे स्थितास्त्वेताः सर्वासां विकिरे बलिम् । एतांसां बाह्यतो दिक्षु गणेभ्य: पूर्ववद् बलिम् || ८४ || ऐन्द्भ्यां दिशि गणा ये तु वज्रहस्ता महाबलाः । इत्यादिभिः क्रमान्मन्त्रैः पूर्वोक्तैर्विकिरेद् बालम् ॥ ८५॥ शैवोत्सवातंत् कर्म तदत्रापि समूहयेत् । मन्त्राणां दैवतानां च भेदः कश्चिद् भवेदिह || ८६ ।। तीर्थस्नानं यथापूर्व सङ्कल्प्य तु समाचरेत् । चैत्रे मासे तु चित्रा(तु ? यां) वैशाखे च विशाखभे ॥ ८७ ॥ आषाढे पूर्वफल्गुन्यां श्रावणे कृत्तिकासु च । महानबन्यां शरवि पौर्णमास्यां च कार्तिके || ८८ ॥