पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रतिष्ठाधिकारः] उत्तरार्धे षट्पञ्चाशः पटलः । पुष्यमासस्य पुष्ये चाप्युत्तरायां च फाल्गुने । उत्सवश्च तदा कार्यों दुर्गायास्तुष्टये नृभिः ॥ ८९ ॥ इत्थं दुर्गा प्रतिष्ठाप्य भक्त्या पूजयतां सताम् । दृष्टादृष्टफलं सर्वमभीष्टं सुलभं भवेत् ॥ ९० ॥ इतीदं हि दौर्गं समासेन तन्त्रं स्मृतं पावने यच्च देवोद्भवोक्तम् । प्रतिष्ठादिकृत्यं क्रमादुत्सवान्तं समस्तं तदुक्तं हि शैवानुसारात् ॥ ९१ ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापदे दुर्गातन्त्रपटलः पञ्चपञ्चाशः ॥ अथ षट्पश्चाशः पटलः । अथ गौर्याः प्रतिष्ठाद्यं समासात् सम्यगुच्यत | तन्मूलबीजं प्रागेव शक्तिसंज्ञं प्रदर्शितम् ॥ १ ॥ तारं च शक्तिबीजं च खान्तश्चौकारसंयुतः । ससूक्ष्मोऽमिस्ततो रुद्रपदं च दयितेपदम् ॥ २ ॥ द्वादशान्तयुतो वायुः खान्तः सैकादशाक्षरः । अष्टमाद्यो वकारस्थो वह्निः सूक्ष्मेण संयुतः ॥ ३ ॥ हुंडग्निप्रियान्तोऽयं मन्त्रः सप्तदशाक्षरः । नेत्राश्विशरवेदाश्विनेत्रस्वार्णैः स्वजातिभिः ॥ ४ ॥ सदीर्घस्वर नादाद्यं षडङ्गान्य स्त्रमन्त्रतः । अष्टमस्य तृतीयं तु पञ्चमस्वरसंयुतम् ॥ ५ ॥ षष्ठवर्गाच्चतुर्थं च गायै इत्यक्षरद्वयम् । विद्महे कामशब्दौ च मालिन्यै चेति धीमहि ॥ ६ ॥ तन्नअन्ते भवेद् गौरी प्रकारोऽन्ते च चोदयात् । एषा हि गौरीगायत्री विनियोगोऽर्चनादिषु ॥ ७ ॥ मध्येन दशतालेन गौर्यास्तु प्रतिमा भवेत् । चतुर्भुजा सवरदा सपाशा साभयाङ्कुशा || ८ || पीनोतुस्तनी नीलधम्मिल्लम कुटोज्ज्वला | त्रिलोचना स्मितमुखी मणिकुण्डलमण्डिता ॥ ९ ॥ .१. 'न्तस्यैकादशस्वरः ।' क. पाठः,