पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ ग्रैवेयकोल्लसद्वारिहारा सूदरबन्धना | हेमाग्नदोल्लसद्रत्नवलयाङ्गुलिवेष्टना ॥ १० ॥ ॥ ११ ॥ हेमकाञ्चीपरिलसत्कौशेयवसनोज्ज्वला | नखरत्नांशुविलसत्पदाब्जासक्तनूपुरा सर्वलावण्यसौन्दर्यसौकुमार्यगुणास्पदा । एवंरूपा मनोन्मन्या गौर्यास्तु प्रतिमा भवेत् || १२ || शिलालोहादिविहिता प्रोक्तस्त्रीमानतः क्रमात् । प्रोक्ते विमाने शैवोक्तमार्गेण स्थापयेच्छिवान् ॥ १३ ॥ यो यो विशेषः पूर्वोक्तात् तं तमत्र वदाम्यतः । षोडशस्तम्भयुक्तः स्यादधिवासनमण्डपः ॥ १४ ॥ धर्मादयोऽन्तश्चत्वारःस्तम्भाः सूर्याश्च बाह्यतः । भद्रब्य विजयश्चैव विजृम्भो लोहितस्तथा ॥ १५ ॥ प्रागादितोरणा ज्ञेया जयाद्या द्वारकुम्भगाः । जया च विजया प्राच्यामजिता चापराजिता ॥ १६ ॥ नित्या विलासिनी शौण्डीं चाघोरा दक्षिणादिषु | कुन्दां च कुमुदां चैव विद्युन्मालां विभूषणाम् || १७ || कलुषां घोषणीं चैव कराली विकृतां तथा । द्वे द्वे द्वार्ध्वजयोर्दूत्यौ यजेत् कुम्भगते क्रमात् ॥ १८ ॥ पुण्याहविकिरक्षेपात् कुम्भास्त्रे प्राग्वदर्चयेत् । वृषारूढां घटे गौरीं सिंहेऽस्रं वर्धनीगतम् ॥ १९ ॥ योषिद्रूपं चतुर्हस्तं शूलटङ्कवराभयैः । पीनोतुस्तनं श्यामं भूषितं सत्रिलोचनम् ॥ २० ॥ बद्ध चण्डातकं रौद्रं सर्वासुरभयङ्करम् । पिङ्गोर्ध्वकेशं नानाहिभूषणं सौम्यभीषणम् ॥ २१ ॥ उमास्यमेवं स्त्रीरूपं तत्पूजाश्रमणादनु । मध्यकुण्डस्थशैवाग्निं नवधा संविभज्य तु ॥ २२ ॥ प्राग्वन्नवसु कुण्डेषु क्षिप्त्वा तस्य हृदम्बुजे । गौरीमाबाह्य मूलाग्नैर्जुहुयुर्गुरुमूर्तिपाः ॥ २३ ॥ १. 'स्वरू' ख. पाठः. [छियापाद: