पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

३२१ ईशानशिवगुरुदेवपद्धतौ दक्षिणे दक्षिणामूर्ति पश्चिमे लिङ्गसम्भवम् । विष्णु वाप्यथ कौबेरे दुर्गा ब्रह्माणमेव वा ॥ २२ ॥ मण्डपे मध्यपत्रे तु दक्षिणे च विनायकम् । उत्तरे नृत्तरूपं तु क्षेत्रेशं चैशगोचरे ॥ २३ ॥ रुद्रावतारक्रीडादिकथारूपाणि चैव हि । मूलभित्तौ च परितो विन्यसेदुक्तलक्षणम् ॥ २४ ॥ अथोपरितलात् प्राच्यामिन्द्रं षण्मुखमेव वा । दक्षिणे दक्षिणामूर्ति वीरभद्रमथापि वा ॥ २५ ॥ पश्चिमे नारसिंहं चाप्युत्तरे चार्थदं विधिम् । द्वितीये तु तले चैवं तृतीये तुं मरुद्गणान् ॥ २६ ॥ तले तलेऽमरान् सिद्धान् यक्षविद्याधरानपि । गन्धर्वानप्यप्सरसः सिद्धान् नागांस्तथा मुनीन् ॥ २७॥ प्रमथांश्चैव दैत्यादीन् षोडशप्रतिमास्तथा । कण्ठादधः प्रतेरूर्ध्वं कोणे कोणे वृषान् न्यसेत् ॥ २८ ॥ सर्वेषामपि देवानां कोणे कोणे स्ववाहनम् । कण्ठादधश्चान्त्यतले प्राकारादौ च विन्यसेत् ॥ २९ ॥ इत्येवमादिभिर्युक्तं विमानं सम्पदां पदम् । गर्भार्द्धसमविस्तारा महानासाश्चतुर्दिशम् ॥ ३० ॥ तदर्धाद् वा त्रिपादाद् वा तासां निर्गम ईरितः । क्षुद्रनासास्तदर्षाद् वा रामांशाद् वापि कारयेत् ॥ ३१ ॥ नासिकानां तु करणमष्टधोक्तं पुरातनैः । सिंहपञ्जरमादौ स्थात् पञ्जरं चार्धपञ्जरम् ॥ ३२ ॥ निर्यूहपञ्जरं चैव कथितं लम्बनासिकम् । सिंहश्रोत्रं तथा खण्ड निर्यूहझषपञ्जरम् ॥ ३३ ॥ द्विदण्डादिचतुर्दण्डविस्तृतं शालयान्वितम् । सूचिपादद्वयोपेतं लिष्टप्राकारनीप्रकम् ॥ ३४ ॥ [कियापाद: