पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे षट्पञ्चाशः पटलः । नित्योत्सवविधिस्त्वेष तुल्यश्च स्यान्महोत्सवे । गौरविाहनसंज्ञस्तु वृषः पूज्यो ध्वजो भवेत् ॥ ७६ ॥ आवाहनं गणादीनां प्राग्वद् गौर्युत्सवे स्मृतम् । विशेषस्तु ये भूताःपुरस्सदो गौर्यादिभगवत्यादिभिः प्रतिदिशं बलिं मण्डले विकीर्य तद्बाह्ये प्रतिदिशं द्वादशसहसपर्षन्नायिकाभ्यो बर्लि विकिरेत् । ताश्च षण्णवतिसंख्याः । यथा विद्या प्रज्ञा सिनीबाली कुहू: पुष्टिरेव च ॥ ७७ । रुद्रवीर्या प्रभा नन्दा पोषणी शुभदा क्षमा । इति प्राच्यामथाग्नेय्यां कालरात्री कपर्दिनी ॥ ७८ ।। भद्रकाली च विकृतिर्दण्डिनी च कपालिनी । मुसृण्ठिनी सेन्दुखण्डा निसुम्भमथिनी ततः ॥ ७९ ॥ शिखण्डिनी तथेन्द्राणी रुद्राणी चेति संस्थिताः । नारी नारायणी भद्रा शङ्करार्धशरीरिणी ॥ ८० ॥ त्रिशूलिनी चा(प्य?पिअ)म्बिका हादिनी रतिः । पिकाक्षी च विशालाक्षी समृद्धिश्चेति दक्षिणे ॥ ८१ ॥ बुद्धिबृद्धिः स्वधा स्वाहा मायाभिख्या वसुन्धरा | त्रिलोकधात्री जगती बृहतो त्रिदशेश्वरी ॥ ८२ ॥ अरुणा चेति नैर्ऋत्यां नायिका द्वादश स्थिताः । सुरुचा बहुरूपा च स्कन्दसेना च वारुणी ॥ ८३ ॥ अमला विमला ख्यातिः प्रकृतिविकृतिः स्थितिः । सृष्टिः सन्ध्या च वारुण्यां नायिका द्वादश स्थिताः ॥ ८४ ॥ संहृतिश्च जगन्माता सती चैव च हंसिनी । देवमाता वज्रिणी च मर्दनी भगवत्यपि ॥ ८५ ॥ पद्मासना देवकी च त्रिमुखी च चतुर्मुखी । गौरैपिारिषदा मुख्या वायव्यां द्वादश स्थिताः ॥ ८६ ।। सप्ठानना चाष्टमुखी देवासुरविमर्दिनी । लम्बी लम्बकेशी चाप्यूर्ध्वकेशी महोदरी ॥ ८७ ॥