पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

५०५८ ईशानशिवगुरुदेवपद्धतौ कृत्यै च प्रतिभायै च गोपुरद्वारि निक्षिपेत् । सम्प्राप्य बलिपीठाग्रं गणानामन्त्रयेत् ततः ॥ ६१ ॥ ये समस्तं जगद् व्याप्य चरन्ति बलिकाङ्क्षया । सरस्वतीपारिषदा गृह्णन्तूपहृतं बलिंम् ॥ ६२ ॥ ततो द्वितीयहारायामष्टदिक्षु स्थिताः क्रमात् । दिग्गजास्तु बलि तेभ्य: स्वास्याभिः प्रक्षिपेदपि ॥ ६३ ॥ ऐरावत: पुण्डरीक: कुमुदाञ्जनवामनाः | पुष्पदन्तः सार्वभौम: सुप्रतीकस्तथाष्टमः || ६४ ॥ बलिपीठेऽथ विश्वेभ्यो दञ्चभ्यः प्रक्षिपेद् बलिम् | क्रतुर्दशः सुवस्तव्यः कामो ध्वनिस्तथा ॥ १५ ॥ कुरुमानष्टमस्ते तु पीठस्याष्टादीश स्थिताः । मध्यमान्वै कुमुदकैः स्थितस्तेषां बलिं क्षिपेत् ॥ १६ ॥ सरस्वतीसेनाया रोचमानाय नमः इति पीठोर्ध्वतो मध्ये रोचमानाय निक्षिपेत् । नित्योत्सवे बाल + +++++++++ ॥ ६७ ॥ + + + + + + + + + + + + स्वनामतः | लोकपालबलेः पश्चाद् ओं ये भूताः पुरःसदः ॥ ६८ ॥ भगवत्याः सरस्वत्या इत्याद्यैः प्राक्षेपेद् बलिम् । तद्वत् तृतीयहारायां गणास्त्वष्टदिशं स्थिताः || ६९ ॥ तद्यथा बसवश्याश्विनी रुद्राः पित्रादित्यगणा अपि । तार्क्ष्यः सप्तर्पिपूर्वाश्च प्रजानां पतयस्ततः ॥ ७० ॥ ते च भरो ध्रुवश्च सोगव्याध्यापश्चैवानिलोडनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ तु पूर्वगाः ॥ ७१ ॥ नासत्यदखावानेयामश्विनी तु व्यवस्थितौ । अजैकपादहिबुनिर्विरूपाक्षोऽथ रैवतः ॥ ७२ ॥