पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे अष्टपञ्चाशः पटलः । रुद्रजो रुद्रवान् कामी वरदो लोकपूजितः । नीलाश्वः श्वेतमातङ्गः श्यामः पीतानुलेपनः ॥ ११ ॥ रक्तमालाध(रश?रः शू )रो मायी मातृगणप्रियः । कालवासा गणाध्यक्ष: खड्गहस्तो धनुर्धरः ॥ १२ ॥ सहजायो जनाबेशः साधुः संसाररक्षकः । मधुमान् शम्बरश्तेष्टाविंशतिनामभिः ॥ १३ ॥ मन्त्राः स्युर्भूतनाथस्य तारपूर्वनमोन्तकैः । जपेऽर्चायां च नत्यन्ता होमे स्वाहान्तयोजिताः ॥ १४ ॥ महोत्सवबलावेभिरष्टाविंशतिनामभिः । भूतसेनाधिपतयो बाह्ये योज्या भवन्ति हि ॥ १५ ॥ भूतनाथश्चतुर्थ्यन्तो विद्महे पदयोजितः । भवपुत्रस्तथास्यान्ते धीमहि तन्न इत्यापे ॥ १६ ॥ शास्ता प्रचोदयादेषा गायत्री तारपूर्वका । मन्त्रोद्धाराधिकारः । कनिष्ठदशतालेन शास्तुर्वैरं तु कारयेत् ॥ १७ ॥ प्रोक्तमानादिसंयुक्तं सौम्यवक्त्रं चतुर्भुजम् । प्रभूतसिंहासनाब्जे स्वासीनं वामपादतः ॥ १८ ॥ दक्षिणेन तु पादेन लम्बेनाक्रान्तपङ्कजम् । शरं च क्षुरिकां चापं खड्गं बिभ्रच्चतुर्भुजम् ॥ १९ ॥ नवयौवनरम्याङ्गं नलिकुञ्चितमूर्धजम् । पद्मायतविशालाक्षं पूर्णेन्दुसदृशाजनम् || २० || रत्नजालोल्लसन्मौलि सुमृटमाणे कुण्डलम् । हारिहाराभिरामाङ्गमाबद्धोदरबन्धनम् ॥ २१ ॥ रत्नाङ्गुलीयकटक चारुकेयूरराजितम् । कटिसूत्रोल्लसद्रक्तवसनं चारुनूपुरम् ॥ २२ ॥ निबिडाबद्धानास्त्रेशं श्यामलं कोमलाक्कृतिम् । रक्ताकल्पं सुलीनांसं दिव्यरूपं मनोरमम् ॥ २३ ॥ ५६१