पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२६५

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ प्रभां च नवतालेन दिव्यरूपामलङ्कृताम् । उपविष्टां दक्षिणेन लम्बमानाङ्घ्रिपङ्कजाम् ॥ २४ ॥ नीलोत्पलकरां शास्तुर्वामभागावलम्बिनीम् । अष्टवर्षार्भकप्रख्यं सत्यकं चाष्टतालतः ॥ २५ ॥ शास्तुदक्षिण पार्श्वस्थं दिव्याकारमलङ्कृतम् । एवं बेराणि संपाद्य प्रतिष्ठामथ कारयेत् ॥ २६ ॥ प्राग्वत् षोडशपादाढ्ये त्वधिवासनमण्डपे | क्षुरिकेशश्च खड्गेशो धन्वेशश्च शरेश्वरः ॥ २७ ॥ प्रागा देतोरणाः पूज्या: चत्वारोऽष्टौ ध्वजास्तथा । ऐन्द्रश्चैव तथामेयो याम्यो नैर्ऋतवारुणौ ॥ २८ ॥ वायव्यश्चाथ कौबेरश्चैशानश्चास्त्राचह्निताः । अर्ध्यादिभिस्तु नत्यन्तं सर्वान स्वाख्याभिरर्चयेत् ॥ २९ ॥ वीरबाहुं महावीर्यं विद्युज्जिह्वं विलासिनम् । तीक्ष्णं च तीक्ष्णनेत्रं च काकाक्षं च भवोद्भवम् ॥ ३० ॥ द्वारेषु क्रमशो द्वौ द्वौ कुम्भस्थान् पूजयेदिमान् । अथ पुण्याहविकिरक्षेपात् कुम्भायुधे यजेत् ॥ ३१ ॥ अश्वारूढं भूतनाथं कुम्भेऽस्रं गजवाहनम् । स्त्रीरूपं क्षुरिकास्त्रं तद् रक्ताकल्पं त्रिलोचनम् ॥ ३२ ॥ बद्धचण्डातकं पिङ्गज्वलितोर्ध्वशिरोरुहम् । अभ्यर्च्य तद्द्भ्रमादूर्ध्वं नवकुण्डाहितामिषु ॥ ३३ ॥ शास्तुर्मूलाजमूर्तीनामावाहनहुतादनु । प्राग्वदाकारशुद्धिं च नयनोन्मीलनं तथा ॥ ३४ ॥ जलाधिवासनं ग्रामभ्रमणं स्नपनं तथा । पूर्ववच्छयनं वेद्यां कुर्याच्छेवोक्तमार्गतः ॥ ३५ ॥ ततः कुम्भास्त्रनिद्राष्टमूर्तिकुम्भादिपूजनम् । पूर्वोक्ता मूर्तयो ह्यष्टौ गोप्त्रायाः शास्तृरूपिणः ॥ ३६ ॥ प्राम्वत् त्रितत्त्वत्तत्त्वेशमनून् न्यस्य पृथक् क्रमात् । पृथ्व्यादियुक्ता गोपत्राद्यास्ततस्तु गुरुमूर्तिपाः || ३७ ॥ ने' क. पाठः